TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 282
Previous part

Paragraph: 12 
Verse: 102 
Sentence: 17    atʰa vārāho upānahāv upamuñcate <paśūnāṃ manyur asi> \ iti dakṣiṇe pāde <taveva me manyur bʰūyāt> \ iti savye \

Verse: 103 
Sentence: 1    
atʰemām abʰimr̥śati <namo mātre pr̥tʰivyai> \ iti
Sentence: 2    
tasyāṃ dakṣiṇaṃ pādam upāvaharati <māhaṃ mātaraṃ pr̥tʰivīm̐ sim̐siṣam> iti <mā māṃ mātā pr̥tʰivī him̐sīt> \ iti savyam
Sentence: 4    
atʰāntareṇa cātvālotkarāv udaṅṅ upaniṣkrāmati <viṣṇoḥ kramo 'si viṣṇoḥ krāntam asi viṣṇor vikrāntam asi> \ iti \
Sentence: 6    
uttarata ete ratʰā yuktās tiṣṭhanti
   
tān dr̥ṣṭvaiva pratihito 'vatiṣṭhati \
Sentence: 7    
atʰa pratihitasya dʰanur ādāyādʰijyaṃ kr̥tvā ratʰam ātiṣṭhati <marutāṃ prasave jeṣam> iti \
Sentence: 8    
<āptaṃ manas> \ iti kūbaram abʰiniśrayate
Sentence: 9    
taṃ tadānīm eva pratihito 'nvātiṣṭhati <prasasāhiṣe puruhūta śatrūn> iti
Sentence: 10    
<triṣṭubʰānvārabʰate> \ iti brāhmaṇam
   
atʰa pratihitāya dʰanuḥ prayaccʰann āha <rājanya eṣa ṣaṭtrim̐śatsu śamyāpravyādʰeṣu nirjayena sahasreṇāvasitas tasmā iṣum asyatād apainam̐ rādʰnutāj jitvainaṃ dakṣiṇāpatʰenātyākurutāt> \ iti
Sentence: 13    
rājanya eva sam̐śiṣṭo bʰavati <rājaputras ta iṣum asiṣyati sa tvāparātsyati tasmā uttaravargyeṇa saṃmr̥jyeṣu prayaccʰatāt> \ iti

Verse: 104 
Sentence: 2    
sa tatʰā karoti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.