TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 282
Paragraph: 12
Verse: 102
Sentence: 17
atʰa
vārāho
upānahāv
upamuñcate
<paśūnāṃ
manyur
asi>
\
iti
dakṣiṇe
pāde
<taveva
me
manyur
bʰūyāt>
\
iti
savye
\
Verse: 103
Sentence: 1
atʰemām
abʰimr̥śati
<namo
mātre
pr̥tʰivyai>
\
iti
Sentence: 2
tasyāṃ
dakṣiṇaṃ
pādam
upāvaharati
<māhaṃ
mātaraṃ
pr̥tʰivīm̐
sim̐siṣam>
iti
<mā
māṃ
mātā
pr̥tʰivī
him̐sīt>
\
iti
savyam
Sentence: 4
atʰāntareṇa
cātvālotkarāv
udaṅṅ
upaniṣkrāmati
<viṣṇoḥ
kramo
'si
viṣṇoḥ
krāntam
asi
viṣṇor
vikrāntam
asi>
\
iti
\
Sentence: 6
uttarata
ete
ratʰā
yuktās
tiṣṭhanti
tān
dr̥ṣṭvaiva
pratihito
'vatiṣṭhati
\
Sentence: 7
atʰa
pratihitasya
dʰanur
ādāyādʰijyaṃ
kr̥tvā
ratʰam
ātiṣṭhati
<marutāṃ
prasave
jeṣam>
iti
\
Sentence: 8
<āptaṃ
manas>
\
iti
kūbaram
abʰiniśrayate
Sentence: 9
taṃ
tadānīm
eva
pratihito
'nvātiṣṭhati
<prasasāhiṣe
puruhūta
śatrūn>
iti
Sentence: 10
<triṣṭubʰānvārabʰate>
\
iti
brāhmaṇam
atʰa
pratihitāya
dʰanuḥ
prayaccʰann
āha
<rājanya
eṣa
ṣaṭtrim̐śatsu
śamyāpravyādʰeṣu
nirjayena
sahasreṇāvasitas
tasmā
iṣum
asyatād
apainam̐
rādʰnutāj
jitvainaṃ
dakṣiṇāpatʰenātyākurutāt>
\
iti
Sentence: 13
rājanya
eva
sam̐śiṣṭo
bʰavati
<rājaputras
ta
iṣum
asiṣyati
sa
tvāparātsyati
tasmā
uttaravargyeṇa
saṃmr̥jyeṣu
prayaccʰatāt>
\
iti
Verse: 104
Sentence: 2
sa
tatʰā
karoti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.