TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 283
Previous part

Paragraph: 13 
Verse: 104 
Sentence: 4    atʰāha \ <abʰisarpa yajamāna māhendraṃ grahaṃ grahīṣyāmi> \ iti \
   
anvārabdʰe yajamāne māhendraṃ grahaṃ gr̥hṇāti <mahām̐ indro ya ojasā> \ ity anudrutya \ <upayāmagr̥hīto 'si mahendrāya tvā juṣṭaṃ gr̥hṇāmi* > \ iti
Sentence: 4Fn159       
{FN @TS.1.4.20.1.b is complemented with juṣṭaṃ gr̥hṇāmi. }
Sentence: 6    
parimr̥jya sādayati \ <eṣa te yonir mahendrāya tvā> \ iti \
Sentence: 7    
atʰaitān maṇīn yācati rājatam audumbaram̐ sauvarṇam iti
Sentence: 8    
ta ete nānāsūtreṣv otā bʰavanti
Sentence: 9    
tān uttarasya havirdʰānasya madʰyame vam̐śe pragratʰyāpa upaspr̥śya barhiṣī ādāya vācaṃyamaḥ pratyaṅ drutvā stotram upākaroti
Sentence: 11    
stuvate māhendrāya
   
prastute sāmni saṃpraiṣam āha \ <ājisr̥ta ājiṃ dʰāvata dundubʰīn samāgʰnata> \ <abʰiṣotāro 'bʰiṣuṇuta> \ <agnīd āśiraṃ vinayolūkʰalam udvādaya> <pratiprastʰātar vāruṇam ekakapālaṃ nirvapa saumyasya viddʰi> \ iti

Verse: 105 
Sentence: 3    
yatʰāsaṃpraiṣaṃ te kurvanti
   
dʰāvanty ājisr̥tas \
Sentence: 4    
āgʰnanti dundubʰīn
   
saṃpravadanti vācaḥ
   
saṃproditā vāco 'numantrayate
Sentence: 5    
śāmyanti gʰoṣāḥ śastrāya
   
hotre \ <eṣottamā> \ iti prāhus \
Sentence: 6    
hotuḥ kālāt parāṅ āvartate 'dʰvaryus \
   
abʰy enam āhvayate hotā
   
pratyāhvayate 'dʰvaryuḥ
Sentence: 7    
śam̐sati
   
pratigr̥ṇāti
   
prasiddʰam uktʰaṃ pratigīrya prāṅ etyodyaccʰat etaṃ māhendraṃ graham
Sentence: 8    
anūdyaccʰanta itarān
   
upodyaccʰante nārāśam̐sān
Sentence: 9    
atʰāśrāvayati \ <o śrāvaya> \ <astu śrauṣaṭ> \ <uktʰaśā yaja somasya> \ iti
Sentence: 10    
vaṣaṭkr̥tānuvaṣaṭkr̥te dvir juhoti
   
tatʰaiva dvirdvir nārāśam̐sānam upakampayanti
Sentence: 11    
dvirhuto māhendraḥ pariśete \
Sentence: 12    
āyanti ratʰās \
   
āgatān ratʰān dr̥ṣṭvā japati <sam aham indriyeṇa vīryeṇa> <saṃ mayendriyaṃ vīryam> iti
Sentence: 13    
atʰāntareṇa cātvālotkarāv udaṅṅ upaniṣkrāmati \
Sentence: 14    
uttarata ete ratʰā yuktās tiṣṭhanti
   
tān dr̥ṣṭvaiva pratihito 'vatiṣṭhati \
Sentence: 15    
atʰa pratihitasya dʰanur ādāyādʰijyaṃ kr̥tvā ratʰam ātiṣṭhati <marutāṃ prasave jeṣam> iti \
Sentence: 16    
<āptaṃ manas> \ iti kūbaram abʰiniśrayate

Verse: 106 
Sentence: 1    
taṃ tadānīm eva pratihito 'nvātiṣṭhati <prasasāhiṣe puruhūta śatrūn> iti
Sentence: 2    
<triṣṭubʰānvārabʰate> \ iti brāhmaṇam
   
atʰa pratihitāya dʰanuḥ prayaccʰann āha \ <idaṃ te dʰanur dāyād yam asad yadā tvābʰiṣiñcāmīdaṃ te 'sat> \ iti \
Sentence: 4    
atʰaitenaiva yatʰetam etyāntareṇa cātvālotkarāv upātītya pūrvayā dvārā havirdʰānaṃ prapādya prāñcam̐ ratʰam āvartya tiṣṭhati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.