TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 283
Paragraph: 13
Verse: 104
Sentence: 4
atʰāha
\
<abʰisarpa
yajamāna
māhendraṃ
grahaṃ
grahīṣyāmi>
\
iti
\
anvārabdʰe
yajamāne
māhendraṃ
grahaṃ
gr̥hṇāti
<mahām̐
indro
ya
ojasā>
\
ity
anudrutya
\
<upayāmagr̥hīto
'si
mahendrāya
tvā
juṣṭaṃ
gr̥hṇāmi
*
> \
iti
Sentence: 4Fn159
{FN
@TS.1.4.20.1.b
is
complemented
with
juṣṭaṃ
gr̥hṇāmi
. }
Sentence: 6
parimr̥jya
sādayati
\
<eṣa
te
yonir
mahendrāya
tvā>
\
iti
\
Sentence: 7
atʰaitān
maṇīn
yācati
rājatam
audumbaram̐
sauvarṇam
iti
Sentence: 8
ta
ete
nānāsūtreṣv
otā
bʰavanti
Sentence: 9
tān
uttarasya
havirdʰānasya
madʰyame
vam̐śe
pragratʰyāpa
upaspr̥śya
barhiṣī
ādāya
vācaṃyamaḥ
pratyaṅ
drutvā
stotram
upākaroti
Sentence: 11
stuvate
māhendrāya
prastute
sāmni
saṃpraiṣam
āha
\
<ājisr̥ta
ājiṃ
dʰāvata
dundubʰīn
samāgʰnata>
\
<abʰiṣotāro
'bʰiṣuṇuta>
\
<agnīd
āśiraṃ
vinayolūkʰalam
udvādaya>
<pratiprastʰātar
vāruṇam
ekakapālaṃ
nirvapa
saumyasya
viddʰi>
\
iti
Verse: 105
Sentence: 3
yatʰāsaṃpraiṣaṃ
te
kurvanti
dʰāvanty
ājisr̥tas
\
Sentence: 4
āgʰnanti
dundubʰīn
saṃpravadanti
vācaḥ
saṃproditā
vāco
'numantrayate
Sentence: 5
śāmyanti
gʰoṣāḥ
śastrāya
hotre
\
<eṣottamā>
\
iti
prāhus
\
Sentence: 6
hotuḥ
kālāt
parāṅ
āvartate
'dʰvaryus
\
abʰy
enam
āhvayate
hotā
pratyāhvayate
'dʰvaryuḥ
Sentence: 7
śam̐sati
pratigr̥ṇāti
prasiddʰam
uktʰaṃ
pratigīrya
prāṅ
etyodyaccʰat
etaṃ
māhendraṃ
graham
Sentence: 8
anūdyaccʰanta
itarān
upodyaccʰante
nārāśam̐sān
Sentence: 9
atʰāśrāvayati
\
<o
śrāvaya>
\
<astu
śrauṣaṭ>
\
<uktʰaśā
yaja
somasya>
\
iti
Sentence: 10
vaṣaṭkr̥tānuvaṣaṭkr̥te
dvir
juhoti
tatʰaiva
dvirdvir
nārāśam̐sānam
upakampayanti
Sentence: 11
dvirhuto
māhendraḥ
pariśete
\
Sentence: 12
āyanti
ratʰās
\
āgatān
ratʰān
dr̥ṣṭvā
japati
<sam
aham
indriyeṇa
vīryeṇa>
<saṃ
mayendriyaṃ
vīryam>
iti
Sentence: 13
atʰāntareṇa
cātvālotkarāv
udaṅṅ
upaniṣkrāmati
\
Sentence: 14
uttarata
ete
ratʰā
yuktās
tiṣṭhanti
tān
dr̥ṣṭvaiva
pratihito
'vatiṣṭhati
\
Sentence: 15
atʰa
pratihitasya
dʰanur
ādāyādʰijyaṃ
kr̥tvā
ratʰam
ātiṣṭhati
<marutāṃ
prasave
jeṣam>
iti
\
Sentence: 16
<āptaṃ
manas>
\
iti
kūbaram
abʰiniśrayate
Verse: 106
Sentence: 1
taṃ
tadānīm
eva
pratihito
'nvātiṣṭhati
<prasasāhiṣe
puruhūta
śatrūn>
iti
Sentence: 2
<triṣṭubʰānvārabʰate>
\
iti
brāhmaṇam
atʰa
pratihitāya
dʰanuḥ
prayaccʰann
āha
\
<idaṃ
te
dʰanur
dāyād
yam
asad
yadā
tvābʰiṣiñcāmīdaṃ
te
'sat>
\
iti
\
Sentence: 4
atʰaitenaiva
yatʰetam
etyāntareṇa
cātvālotkarāv
upātītya
pūrvayā
dvārā
havirdʰānaṃ
prapādya
prāñcam̐
ratʰam
āvartya
tiṣṭhati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.