TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 284
Paragraph: 14
Verse: 106
Sentence: 7
tad
etān
maṇīn
yācati
rājatam
audumbaram̐
sauvarṇam
iti
savye
haste
rājataṃ
pratimuñcate
\
<iyad
asyāyur
asy
āyur
me
dʰehi>
\
iti
dakṣiṇa
audumbaram
<ūrg
asy
{
F
ūrjaṃ}
*
{
BI
ūjaṃ}
me
dʰehi>
\
iti
dakṣiṇa
eva
sauvarṇaṃ
<yuṅṅ
asi
varco
'si
varco
mayi
dʰehi>
\
iti
\
Sentence: 7Fn160
{FN
emended
.
Ed
:
ūjaṃ
. }
Sentence: 10
atrāsmā
āmikṣām
upodyaccʰate
tasyāṃ
dakṣiṇam̐
hastam
upāvaharati
<mitro
'si>
\
iti
<varuṇo
'si>
\
iti
savyam
Sentence: 12
atʰainām
abʰimr̥śati
<sam
ahaṃ
viśvair
devais>
\
iti
\
atʰainām
apidʰāya
prajñātāṃ
nidadʰāti
Sentence: 13
tad
etān
maṇīn
ekasmin
sūtra
āvayati
madʰyata
audumbaraṃ
karoti
Sentence: 14
tān
grīvāsu
pratiṣajyaitenaiva
yatʰetam
etyāgreṇāgnīdʰraṃ
prāñcam̐
ratʰam
āvartyāvatiṣṭhati
\
Verse: 107
Sentence: 1
atʰāgnīdʰre
ratʰavimocanīyā
juhoti
\
<agnaye
gr̥hapataye
svāhā>
\
iti
catasraḥ
sruvāhutīs
\
Sentence: 2
atʰāsyaitat
purastād
evāgreṇāgnīdʰram̐
ratʰavāhanaṃ
prāgīṣaṃ
yogyakr̥tam
upastʰitaṃ
bʰavati
Sentence: 4
tasmin
saha
saṃgrahītrā
ratʰavāhane
ratʰam
ādadʰāti
Sentence: 5
suvargād
evainaṃ
lokād
antardadʰāti
<ham̐saḥ
śuciṣad>
\
ity
ādadʰāti
Sentence: 6
brahmaṇaivainam
upāvaharati
brahmaṇādadʰāti
\
<aticcʰandasādadʰāti>
\
iti
brāhmaṇam
Sentence: 7
atʰāsyaitat
purastād
eva
jagʰanenāgrīdʰraṃ
caturapasrāvaṃ
vāṣṭāpasrāvaṃ
vā
vimitaṃ
kāritaṃ
bʰavati
Sentence: 8
tasya
madʰyata
audumbarīm
āsandīṃ
niminoti
<kṣatrasya
nābʰir
asi>
\
iti
Sentence: 9
tasyām
uttaramaṣṭanam
adʰīvāsam
āstr̥ṇāti
<kṣatrasya
yonir
asi>
\
iti
\
Sentence: 10
atʰainām
āsīdati
\
āsīdantam
anumantrayate
<syonām
āsīda
suṣadām
āsīda>
<mā
tvā
him̐sīt>
\
iti
Sentence: 12
<mā
mā
him̐sīt>
\
itītaraḥ
pratyāha
\
āsannam
abʰimantrayate
<niṣasāda
dʰr̥tavrato
varuṇaḥ
pastyāsv
ā
samrājyāya
sukratus>
\
iti
\
Verse: 108
Sentence: 1
atʰainam
r̥tvijaḥ
paryupaviśanti
purastād
adʰvaryur
upaviśati
dakṣiṇato
brahmā
paścād
dʰotodgātottaratas
Sentence: 2
tataḥ
prāñco
vodañco
vā
ratninaḥ
Sentence: 3
so
'dʰvaryum
abʰivadati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.