TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 284
Previous part

Paragraph: 14 
Verse: 106 
Sentence: 7    tad etān maṇīn yācati rājatam audumbaram̐ sauvarṇam iti
   
savye haste rājataṃ pratimuñcate \ <iyad asyāyur asy āyur me dʰehi> \ iti dakṣiṇa audumbaram <ūrg asy {F ūrjaṃ}* {BI ūjaṃ} me dʰehi> \ iti dakṣiṇa eva sauvarṇaṃ <yuṅṅ asi varco 'si varco mayi dʰehi> \ iti \
Sentence: 7Fn160       
{FN emended. Ed: ūjaṃ. }
Sentence: 10    
atrāsmā āmikṣām upodyaccʰate
   
tasyāṃ dakṣiṇam̐ hastam upāvaharati <mitro 'si> \ iti <varuṇo 'si> \ iti savyam
Sentence: 12    
atʰainām abʰimr̥śati <sam ahaṃ viśvair devais> \ iti \
   
atʰainām apidʰāya prajñātāṃ nidadʰāti
Sentence: 13    
tad etān maṇīn ekasmin sūtra āvayati madʰyata audumbaraṃ karoti
Sentence: 14    
tān grīvāsu pratiṣajyaitenaiva yatʰetam etyāgreṇāgnīdʰraṃ prāñcam̐ ratʰam āvartyāvatiṣṭhati \

Verse: 107 
Sentence: 1    
atʰāgnīdʰre ratʰavimocanīyā juhoti \ <agnaye gr̥hapataye svāhā> \ iti catasraḥ sruvāhutīs \
Sentence: 2    
atʰāsyaitat purastād evāgreṇāgnīdʰram̐ ratʰavāhanaṃ prāgīṣaṃ yogyakr̥tam upastʰitaṃ bʰavati
Sentence: 4    
tasmin saha saṃgrahītrā ratʰavāhane ratʰam ādadʰāti
Sentence: 5    
suvargād evainaṃ lokād antardadʰāti
   
<ham̐saḥ śuciṣad> \ ity ādadʰāti
Sentence: 6    
brahmaṇaivainam upāvaharati brahmaṇādadʰāti \
   
<aticcʰandasādadʰāti> \ iti brāhmaṇam
Sentence: 7    
atʰāsyaitat purastād eva jagʰanenāgrīdʰraṃ caturapasrāvaṃ vāṣṭāpasrāvaṃ vimitaṃ kāritaṃ bʰavati
Sentence: 8    
tasya madʰyata audumbarīm āsandīṃ niminoti <kṣatrasya nābʰir asi> \ iti
Sentence: 9    
tasyām uttaramaṣṭanam adʰīvāsam āstr̥ṇāti <kṣatrasya yonir asi> \ iti \
Sentence: 10    
atʰainām āsīdati \
   
āsīdantam anumantrayate <syonām āsīda suṣadām āsīda> <mā tvā him̐sīt> \ iti
Sentence: 12    
<mā him̐sīt> \ itītaraḥ pratyāha \
   
āsannam abʰimantrayate <niṣasāda dʰr̥tavrato varuṇaḥ pastyāsv ā samrājyāya sukratus> \ iti \

Verse: 108 
Sentence: 1    
atʰainam r̥tvijaḥ paryupaviśanti
   
purastād adʰvaryur upaviśati dakṣiṇato brahmā paścād dʰotodgātottaratas
Sentence: 2    
tataḥ prāñco vodañco ratninaḥ
Sentence: 3    
so 'dʰvaryum abʰivadati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.