TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 285
Previous part

Paragraph: 15 
Verse: 108 
Sentence: 4    < {F brahmā3n}* {TSw brahmā3n} {BI brahā3n} > iti
Sentence: 4Fn161       
{FN emended. Ed: brahā3n. }
   
<tvam̐ rājan brahmāsi> \ ity āhādʰvaryus \ <savitāsi satyasavas> \ iti
Sentence: 5    
< {F brahmā3n}* {TSw brahmā3n} {BI brahā3n} > iti brahmāṇam \
Sentence: 5Fn162       
{FN emended. Ed: brahā3n. }
   
<tvam̐ rājan brahmāsi> \ ity āha brahmā \ <indro 'si satyaujās> \ iti
Sentence: 6    
<brahmā3n> iti hotāram \
   
<tvam̐ rājan brahmāsi> \ ity āha hotā <mitro 'si suśevas> \ iti
Sentence: 7    
<brahmā3n> iti udgātāram \
Sentence: 8    
<tvam̐ rājan brahmāsi> \ ity āhodgātā <varuṇo 'si satyadʰarmā> \ iti
Sentence: 9    
< {suślokā3m̐ <suślokā3n} > iti kṣattāram \
   
<tvam̐ rājan suśloko 'si> \ ity āha kṣattā
Sentence: 10    
< {sumaṅgalā3m̐ <sumaṅgalā3n} > iti saṃgrahītāram \
   
<tvam̐ rajān sumaṅgalo 'si> \ ity āha saṃgrahītā
Sentence: 11    
<satyarājā3n> iti bʰāgadugʰam \
Sentence: 12    
<tvam̐ rājan satyarājāsi> \ ity āha bʰāgadʰuk
   
sapta puṇyanāmno 'bʰyudyātʰāsmai spʰyaṃ prayaccʰati \ <indrasya vajro 'si vārtragʰnas tena me radʰya> \ iti
Sentence: 14    
<tena te radʰyāsam> itītaraḥ pratigr̥hṇāti
   
tam̐ saṃprayaccʰati sūtāya sūtagrāmaṇine sajātāya sajātagrāmaṇine saṃgrahītre 'kṣāvāpagovyaccʰābʰyām antatas
Sentence: 16    
tena tau madʰyato 'dʰidevanam uddʰatya tisraḥ pañcāśataḥ sauvarṇān akṣān nivapatas \

Verse: 109 
Sentence: 1    
atʰāsmai pañcākṣān apaccʰidya prayaccʰati <diśo 'bʰy ayam̐ rājābʰūt> \ iti
Sentence: 3    
tām̐s tadānīm evākṣeṣv apisr̥jati \
   
atʰaitam odanam udbruvate
   
nānām̐śinau brahmā ca yajamānaś ca samānām̐śinau sūtagrāmaṇinau samānām̐śinau kṣattasaṃgrahītārau
Sentence: 5    
sa yo nu matākṣa iva sa rājña āsana upaviśya catuḥśatam akṣān apaccʰidyāha \ <udbʰinnam̐ rājñas> \ iti
Sentence: 7    
tān eva manāksamantān iva kr̥tvāha <kr̥taṃ brāhmaṇasya> \ iti \
Sentence: 8    
atʰaitam odanam udbruvate
   
samānām̐śinau brahmā ca yajamānaś ca nānām̐śinau sūtagrāmaṇinau nānām̐śinau kṣattasaṃgrahītārau
Sentence: 10    
sa yaḥ parājayate tasyainaṃ kule kṣattā pācayati
   
yāvad eṣa odanaḥ pacyate tāvad eṣa hotā śaunaḥśepam ākʰyāpayate hiraṇmaye kaśipāv āsīnas
Sentence: 12    
tasmā adʰvaryuḥ pratigr̥ṇāti hiraṇmaye kūrca āsīnaḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.