TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 286
Paragraph: 16
Verse: 109
Sentence: 14
<om̐
hotas
tatʰā
hotaḥ
satyam̐
hotar
arātsma
hotar>
iti
Sentence: 15
yady
u
vai
hotā
nādʰyety
anya
u
hotrāśam̐sī
śam̐sati
tasmā
u
pratiprastʰātā
pratigr̥ṇāti
Verse: 110
Sentence: 1
<paraḥśataṃ
bʰavati>
\
iti
brāhmaṇam
\
Sentence: 2
yadaiṣa
odanaḥ
pakvo
bʰavaty
atʰainam
ekadʰoddʰr̥tya
brahmaṇa
upaharati
Sentence: 3
tasmā
etām̐ś
caiva
maṇīn
dadāti
śataṃ
vipatʰaṃ
catuṣpātkṣetram
atʰa
hotre
dadāti
śataṃ
vipatʰam̐
hiraṇmayaṃ
kaśipu
\
Sentence: 4
atʰodgātre
dadāti
śataṃ
vipatʰam
Sentence: 5
atʰādʰvaryave
dadāti
śataṃ
vipatʰam̐
svaratʰaṃ
tisraḥ
pañcāśataḥ
sauvarṇān
akṣān
hiraṇmayaṃ
kūrcam
iti
\
Sentence: 6
atraibʰya
etan
nirjayam̐
sahasraṃ
caturdʰā
kr̥tvā
dadati
\
Sentence: 7
atʰainam
etayāsandyā
sada
āvahantyā
vā
vrajati
\
Sentence: 8
anvāyanty
enam
ete
camasās
\
atraitayor
haviṣor
iḍām
upahvayate
\
Sentence: 9
iḍopahūtaṃ
māhendram̐
hotā
caivādʰvaryuś
ca
saṃbʰakṣayatas
\
Sentence: 10
narāśam̐sapītena
nārāśam̐sān
hotr̥camasam
evaite
trayaḥ
samupahūya
bʰakṣayanti
Sentence: 11
yatʰācamasaṃ
camasān
<hinva
me>
\
ity
ātmānaṃ
pratyabʰimr̥śante
Sentence: 12
nāpyāyayanti
camasān
sarvabʰakṣā
mārjayante
\
Sentence: 13
atʰa
\
<indrāya
tvendrāya
tvā>
\
ity
evaṃ
tribʰir
uktʰyaparyāyaiś
carati
saṃtiṣṭhate
mādʰyaṃdinam̐
savanam
\
Sentence: 14
prasarpanti
tr̥tīyasavanāya
prasiddʰam
ādityagraheṇa
caritvāgrayaṇaṃ
graḥṇāti
\
Verse: 111
Sentence: 1
atʰoktʰyaṃ
gr̥hṇāti
samānaṃ
karmā
pavamānāt
Sentence: 2
pavamānena
caritvā
sve
dʰāman
paśubʰyāṃ
carati
Sentence: 3
tayor
nānā
manote
nānā
devate
nānā
pratyabʰimarśanau
nānā
vasāhomau
samāno
vanaspatiḥ
samānaḥ
sviṣṭakr̥t
praiṣavān
samānīḍā
samānyo
diśas
\
Sentence: 5
nānā
diśa
ity
eke
samānaṃ
karmāvabʰr̥tʰāt
\
atʰaitasminn
avabʰr̥tʰa
upādadate
cārmapakṣyāv
upānahau
Sentence: 6
praplāvya
vārāhī
cārmapakṣībʰyām
udeti
Sentence: 7
so
'pāmante
juhoti
\
<apāṃ
naptre
svāhā>
\
iti
Sentence: 8
viṣuvati
darbʰastambe
juhoti
\
<ūrjo
naptre
svāhā>
\
iti
Sentence: 9
punaretya
gārhapatye
juhoti
\
<agnaye
gr̥hapataye
svāhā>
\
iti
prasiddʰo
'vabʰr̥tʰas
\
Sentence: 10
udayanīyeṣṭyeṣṭvā
maitrāvaruṇīṃ
vaśām
upākaroti
tasyai
prasiddʰaṃ
vapayā
caritvā
naiva
śmaśrūṇi
vapate
na
keśān
Sentence: 11
saṃtiṣṭhata
eṣa
uktʰyo
'bʰiṣecanīyaś
catustrim̐śapavamānaḥ
sahasradakṣiṇa
udavānīyāntaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.