TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 286
Previous part

Paragraph: 16 
Verse: 109 
Sentence: 14    <om̐ hotas tatʰā hotaḥ satyam̐ hotar arātsma hotar> iti
Sentence: 15    
yady u vai hotā nādʰyety anya u hotrāśam̐sī śam̐sati
   
tasmā u pratiprastʰātā pratigr̥ṇāti

Verse: 110 
Sentence: 1    
<paraḥśataṃ bʰavati> \ iti brāhmaṇam \
Sentence: 2    
yadaiṣa odanaḥ pakvo bʰavaty atʰainam ekadʰoddʰr̥tya brahmaṇa upaharati
Sentence: 3    
tasmā etām̐ś caiva maṇīn dadāti śataṃ vipatʰaṃ catuṣpātkṣetram
   
atʰa hotre dadāti śataṃ vipatʰam̐ hiraṇmayaṃ kaśipu \
Sentence: 4    
atʰodgātre dadāti śataṃ vipatʰam
Sentence: 5    
atʰādʰvaryave dadāti śataṃ vipatʰam̐ svaratʰaṃ tisraḥ pañcāśataḥ sauvarṇān akṣān hiraṇmayaṃ kūrcam iti \
Sentence: 6    
atraibʰya etan nirjayam̐ sahasraṃ caturdʰā kr̥tvā dadati \
Sentence: 7    
atʰainam etayāsandyā sada āvahantyā vrajati \
Sentence: 8    
anvāyanty enam ete camasās \
   
atraitayor haviṣor iḍām upahvayate \
Sentence: 9    
iḍopahūtaṃ māhendram̐ hotā caivādʰvaryuś ca saṃbʰakṣayatas \
Sentence: 10    
narāśam̐sapītena nārāśam̐sān
   
hotr̥camasam evaite trayaḥ samupahūya bʰakṣayanti
Sentence: 11    
yatʰācamasaṃ camasān
   
<hinva me> \ ity ātmānaṃ pratyabʰimr̥śante
Sentence: 12    
nāpyāyayanti camasān
   
sarvabʰakṣā mārjayante \
Sentence: 13    
atʰa \ <indrāya tvendrāya tvā> \ ity evaṃ tribʰir uktʰyaparyāyaiś carati
   
saṃtiṣṭhate mādʰyaṃdinam̐ savanam \
Sentence: 14    
prasarpanti tr̥tīyasavanāya
   
prasiddʰam ādityagraheṇa caritvāgrayaṇaṃ graḥṇāti \

Verse: 111 
Sentence: 1    
atʰoktʰyaṃ gr̥hṇāti
   
samānaṃ karmā pavamānāt
Sentence: 2    
pavamānena caritvā sve dʰāman paśubʰyāṃ carati
Sentence: 3    
tayor nānā manote nānā devate nānā pratyabʰimarśanau nānā vasāhomau samāno vanaspatiḥ samānaḥ sviṣṭakr̥t praiṣavān samānīḍā samānyo diśas \
Sentence: 5    
nānā diśa ity eke
   
samānaṃ karmāvabʰr̥tʰāt \
   
atʰaitasminn avabʰr̥tʰa upādadate cārmapakṣyāv upānahau
Sentence: 6    
praplāvya vārāhī cārmapakṣībʰyām udeti
Sentence: 7    
so 'pāmante juhoti \ <apāṃ naptre svāhā> \ iti
Sentence: 8    
viṣuvati darbʰastambe juhoti \ <ūrjo naptre svāhā> \ iti
Sentence: 9    
punaretya gārhapatye juhoti \ <agnaye gr̥hapataye svāhā> \ iti
   
prasiddʰo 'vabʰr̥tʰas \
Sentence: 10    
udayanīyeṣṭyeṣṭvā maitrāvaruṇīṃ vaśām upākaroti
   
tasyai prasiddʰaṃ vapayā caritvā naiva śmaśrūṇi vapate na keśān
Sentence: 11    
saṃtiṣṭhata eṣa uktʰyo 'bʰiṣecanīyaś catustrim̐śapavamānaḥ sahasradakṣiṇa udavānīyāntaḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.