TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 287
Paragraph: 17
Verse: 111
Sentence: 14
atʰāsyaiṣā
purastād
eva
juṣṭe
devayajane
saptasu
śamyāpravyādʰeṣu
śālā
kāritā
bʰavati
Sentence: 15
so
'traivāgneyam
aṣṭākapālaṃ
nirvapati
Verse: 112
Sentence: 1
hiraṇyaṃ
dadāti
śamyānyāsa
udavasāya
vasati
sārasvataṃ
carum
\
Sentence: 2
vatsatarīṃ
dadāti
dvitīye
śamyānyāsa
udavasāya
vasati
Sentence: 3
sāvitraṃ
dvādaśakapālam
upadʰvastaṃ
dadāti
tr̥tīye
śamyānyāsa
udavasāya
vasati
Sentence: 4
pauṣṇaṃ
carum
\
śyāmaṃ
dadāti
Sentence: 5
caturtʰe
śamyānyāsa
udavasāya
vasati
bārhaspatyaṃ
carum
\
Sentence: 6
śitipr̥ṣṭhaṃ
dadāti
pañcame
śamyānyāsa
udavasāya
vasati
\
aindram
ekādaśakapālam
Sentence: 7
r̥ṣabʰaṃ
dadāti
ṣaṣṭhe
śamyānyāsa
udavasāya
vasati
Sentence: 8
vāruṇaṃ
daśakapālam
\
mahāniraṣṭaṃ
dadāti
\
atʰa
saptame
'hañ
cʰālām
adʰyavasyati
\
Sentence: 9
etad
evāhar
dīkṣate
\
atʰa
vai
bʰavati
<sadyo
dīkṣayanti
sadyaḥ
somaṃ
krīṇanti
puṇḍarisrajāṃ
prayaccʰati>
\
iti
\
Sentence: 10
atʰainaṃ
tīrtʰād
ānīya
pavayitvā
puṇḍarisrajinam
udānīya
dīkṣaṇīyām
iṣṭiṃ
nirvapati
Sentence: 12
tasyām̐
sam̐stʰitāyāṃ
muṣṭī
caiva
na
karoti
vācaṃ
ca
na
yaccʰati
Sentence: 13
nidadʰaty
asmā
etad
dʰaviruccʰiṣṭaṃ
vratabʰājanam
Sentence: 14
atʰa
prāyaṇīyām
iṣṭiṃ
nirvapati
haviṣkr̥tā
vācaṃ
visr̥jate
\
Sentence: 15
atrāsmā
etad
dʰaviruccʰiṣṭaṃ
prayaccʰanti
vratabʰājanam
atʰa
prāyaṇīyena
carati
Sentence: 16
prāyaṇīyena
caritvā
padena
carati
padena
caritvā
daśabʰiḥ
sāṇḍair
vatsatarai
rājānaṃ
krītvohyātitʰyaṃ
nirvapati
\
Sentence: 18
ātitʰyena
pracarya
purastād
upasadām̐
saumyaṃ
carum
\
babʰruṃ
dadāti
\
Sentence: 19
atʰa
madʰyame
upasadāv
antareṇa
tvāṣṭram
aṣṭākapālam
\
śuṇṭhaṃ
dadāti
\
Sentence: 20
atʰopariṣṭād
upasadāṃ
vaiṣṇavaṃ
trikapālam
\
vāmanaṃ
dadāti
\
atʰāhavanīyaṃ
praṇayati
\
Verse: 113
Sentence: 1
āhavanīyaṃ
praṇīya
sadohavirdʰāne
saṃminoti
Sentence: 2
sadohavirdʰāne
saṃmityāgnīṣomau
praṇayati
\
agnīṣomau
praṇīya
yūpasyāvr̥tā
yūpam
uccʰrayati
Sentence: 3
svarvantaṃ
yūpam
utsr̥jyāgnīṣomīyaṃ
paśum
upākaroti
Sentence: 4
tasya
prasiddʰaṃ
vapayā
caritvā
sārasvatīr
vasatīvarīr
gr̥hṇāti
\
Sentence: 5
atʰa
paśupuroḍāśaṃ
nirvapati
\
iḍāntaḥ
paśupuroḍāśaḥ
saṃtiṣṭhate
Sentence: 6
patnīsaṃyājāntaḥ
paśus
\
hr̥dayaśūlānta
ity
eke
\
atʰa
vasatīvarīḥ
parihr̥tya
payām̐si
viśiṣyopavasanti
\
Sentence: 7
atʰāto
mahārātra
eva
budʰyante
Sentence: 8
prātarājyāni
gr̥hītvā
rājānam
upāvahr̥tya
prātaranuvākam
upākaroti
Sentence: 9
parihite
prātaranuvāke
'po
'ccʰaiti
\
adbʰir
udaiti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.