TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 287
Previous part

Paragraph: 17 
Verse: 111 
Sentence: 14    atʰāsyaiṣā purastād eva juṣṭe devayajane saptasu śamyāpravyādʰeṣu śālā kāritā bʰavati
Sentence: 15    
so 'traivāgneyam aṣṭākapālaṃ nirvapati

Verse: 112 
Sentence: 1    
hiraṇyaṃ dadāti
   
śamyānyāsa udavasāya vasati
   
sārasvataṃ carum \
Sentence: 2    
vatsatarīṃ dadāti
   
dvitīye śamyānyāsa udavasāya vasati
Sentence: 3    
sāvitraṃ dvādaśakapālam
   
upadʰvastaṃ dadāti
   
tr̥tīye śamyānyāsa udavasāya vasati
Sentence: 4    
pauṣṇaṃ carum \
   
śyāmaṃ dadāti
Sentence: 5    
caturtʰe śamyānyāsa udavasāya vasati
   
bārhaspatyaṃ carum \
Sentence: 6    
śitipr̥ṣṭhaṃ dadāti
   
pañcame śamyānyāsa udavasāya vasati \
   
aindram ekādaśakapālam
Sentence: 7    
r̥ṣabʰaṃ dadāti
   
ṣaṣṭhe śamyānyāsa udavasāya vasati
Sentence: 8    
vāruṇaṃ daśakapālam \
   
mahāniraṣṭaṃ dadāti \
   
atʰa saptame 'hañ cʰālām adʰyavasyati \
Sentence: 9    
etad evāhar dīkṣate \
   
atʰa vai bʰavati
   
<sadyo dīkṣayanti sadyaḥ somaṃ krīṇanti puṇḍarisrajāṃ prayaccʰati> \ iti \
Sentence: 10    
atʰainaṃ tīrtʰād ānīya pavayitvā puṇḍarisrajinam udānīya dīkṣaṇīyām iṣṭiṃ nirvapati
Sentence: 12    
tasyām̐ sam̐stʰitāyāṃ muṣṭī caiva na karoti vācaṃ ca na yaccʰati
Sentence: 13    
nidadʰaty asmā etad dʰaviruccʰiṣṭaṃ vratabʰājanam
Sentence: 14    
atʰa prāyaṇīyām iṣṭiṃ nirvapati
   
haviṣkr̥tā vācaṃ visr̥jate \
Sentence: 15    
atrāsmā etad dʰaviruccʰiṣṭaṃ prayaccʰanti vratabʰājanam
   
atʰa prāyaṇīyena carati
Sentence: 16    
prāyaṇīyena caritvā padena carati
   
padena caritvā daśabʰiḥ sāṇḍair vatsatarai rājānaṃ krītvohyātitʰyaṃ nirvapati \
Sentence: 18    
ātitʰyena pracarya purastād upasadām̐ saumyaṃ carum \
   
babʰruṃ dadāti \
Sentence: 19    
atʰa madʰyame upasadāv antareṇa tvāṣṭram aṣṭākapālam \
   
śuṇṭhaṃ dadāti \
Sentence: 20    
atʰopariṣṭād upasadāṃ vaiṣṇavaṃ trikapālam \
   
vāmanaṃ dadāti \
   
atʰāhavanīyaṃ praṇayati \

Verse: 113 
Sentence: 1    
āhavanīyaṃ praṇīya sadohavirdʰāne saṃminoti
Sentence: 2    
sadohavirdʰāne saṃmityāgnīṣomau praṇayati \
   
agnīṣomau praṇīya yūpasyāvr̥tā yūpam uccʰrayati
Sentence: 3    
svarvantaṃ yūpam utsr̥jyāgnīṣomīyaṃ paśum upākaroti
Sentence: 4    
tasya prasiddʰaṃ vapayā caritvā sārasvatīr vasatīvarīr gr̥hṇāti \
Sentence: 5    
atʰa paśupuroḍāśaṃ nirvapati \
   
iḍāntaḥ paśupuroḍāśaḥ saṃtiṣṭhate
Sentence: 6    
patnīsaṃyājāntaḥ paśus \
   
hr̥dayaśūlānta ity eke \
   
atʰa vasatīvarīḥ parihr̥tya payām̐si viśiṣyopavasanti \
Sentence: 7    
atʰāto mahārātra eva budʰyante
Sentence: 8    
prātarājyāni gr̥hītvā rājānam upāvahr̥tya prātaranuvākam upākaroti
Sentence: 9    
parihite prātaranuvāke 'po 'ccʰaiti \
   
adbʰir udaiti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.