TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 288
Paragraph: 18
Verse: 113
Sentence: 11
agniṣṭomaṃ
kratum
upaiti
prasiddʰo
'bʰiṣavaḥ
prasiddʰaṃ
grahā
gr̥hyante
Sentence: 12
samānaṃ
karmāśvinād
grahāt
\
āśvinaṃ
grahaṃ
gr̥hītvā
dve
raśane
ādāya
yūpam
abʰyaiti
Sentence: 13
svarvantaṃ
yūpam
utsr̥jyāgneyaṃ
paśum
upākaroti
Sentence: 14
tasya
prājāpatyas
tūpara
upālambʰyo
bʰavati
tayoḥ
prasiddʰaṃ
vapābʰyāṃ
caritvā
prasarpanti
prātaḥsavanāya
Sentence: 15
pūrvasyāṃ
dvāri
sūtagrāmaṇyāv
upatiṣṭhato
'parasyāṃ
kṣattasaṃgrahītārau
Sentence: 17
prasarpataḥ
pr̥ccʰatas
\
<kā
te
mātā
kā
te
mātāmahī>
\
iti
sa
ya
ā
daśamyai
saṃpādayaty
ati
tam̐
sr̥janti
\
Verse: 114
Sentence: 1
atʰa
yo
na
saṃpādayati
dīrgʰavam̐śena
tam
upānudanti
Sentence: 2
sa
ya
āha
vaiśyā
me
mātā
sāvitrīti
vāti
tam̐
sr̥janti
viśo
vivāhān
goptāra
iti
vadantas
\
Sentence: 4
daśadaśātra
camasam
abʰisaṃjānate
\
r̥judʰā
prātaḥsavanam̐
saṃtiṣṭhate
Sentence: 5
prasarpanti
mādʰyaṃdināya
savanāya
Sentence: 6
prasiddʰo
'bʰiṣavaḥ
prasiddʰaṃ
grahā
gr̥hyante
samānaṃ
karmā
dākṣiṇebʰyas
\
Sentence: 7
dākṣiṇāni
hutvā
prākāśāvadʰvaryave
dadāti
srajam
udgātre
rukmam̐
hotre
'śvaṃ
prastotr̥pratihartr̥bʰyāṃ
dvādaśa
paṣṭauhīr
brahmaṇe
vaśāṃ
maitrāvaruṇāyarsabʰaṃ
brāhmaṇāccʰam̐sine
vāsasī
neṣṭāpotr̥bʰyām̐
stʰūri
yavācitam
accʰāvākāyānaḍvāham
agnīdʰe
Sentence: 11
bʰārgavo
hotā
bʰavati
śrāyantīyaṃ
brahmasāmaṃ
bʰavati
vāravantīyam
agniṣṭomasāmam
Sentence: 12
r̥judʰā
mādʰyaṃdinam̐
savanam̐
saṃtiṣṭhate
Sentence: 13
prasarpanti
tr̥tīyasavanāya
prasiddʰam
ādityagraheṇa
caritvāgrayaṇaṃ
gr̥hṇāti
Sentence: 14
samānaṃ
karmā
pavamānāt
pavamānena
caritvā
sve
dʰāmanpaśubʰyāṃ
carati
Sentence: 15
tayornānā
manote
nānā
devate
nānā
pratyabʰimarśanau
nānā
vasāhomau
samāno
vanaspatiḥ
samānaḥ
sviṣṭakr̥t
praiṣavān
samānīḍā
samānyo
diśas
\
Sentence: 17
nānā
diśa
ity
eke
Verse: 115
Sentence: 1
samānaṃ
karmāvabʰr̥tʰāt
prasiddʰo
'vabʰr̥tʰas
\
udayanīyayeṣṭyeṣṭvā
maitrāvaruṇīṃ
vaśām
upākaroti
Sentence: 2
tasyai
prasiddʰaṃ
vapayā
caritvā
dakṣiṇe
vedyante
śmaśrūṇyeva
vapate
na
keśān
Sentence: 3
saṃtiṣṭhata
eṣo
'gniṣṭomaḥ
saptadaśo
daśapeyaḥ
sahasradakṣiṇa
udavasānīyāntaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.