TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 288
Previous part

Paragraph: 18 
Verse: 113 
Sentence: 11    agniṣṭomaṃ kratum upaiti
   
prasiddʰo 'bʰiṣavaḥ
   
prasiddʰaṃ grahā gr̥hyante
Sentence: 12    
samānaṃ karmāśvinād grahāt \
   
āśvinaṃ grahaṃ gr̥hītvā dve raśane ādāya yūpam abʰyaiti
Sentence: 13    
svarvantaṃ yūpam utsr̥jyāgneyaṃ paśum upākaroti
Sentence: 14    
tasya prājāpatyas tūpara upālambʰyo bʰavati
   
tayoḥ prasiddʰaṃ vapābʰyāṃ caritvā prasarpanti prātaḥsavanāya
Sentence: 15    
pūrvasyāṃ dvāri sūtagrāmaṇyāv upatiṣṭhato 'parasyāṃ kṣattasaṃgrahītārau
Sentence: 17    
prasarpataḥ pr̥ccʰatas \ <kā te mātā te mātāmahī> \ iti
   
sa ya ā daśamyai saṃpādayaty ati tam̐ sr̥janti \

Verse: 114 
Sentence: 1    
atʰa yo na saṃpādayati dīrgʰavam̐śena tam upānudanti
Sentence: 2    
sa ya āha vaiśyā me mātā sāvitrīti vāti tam̐ sr̥janti viśo vivāhān goptāra iti vadantas \
Sentence: 4    
daśadaśātra camasam abʰisaṃjānate \
   
r̥judʰā prātaḥsavanam̐ saṃtiṣṭhate
Sentence: 5    
prasarpanti mādʰyaṃdināya savanāya
Sentence: 6    
prasiddʰo 'bʰiṣavaḥ
   
prasiddʰaṃ grahā gr̥hyante
   
samānaṃ karmā dākṣiṇebʰyas \
Sentence: 7    
dākṣiṇāni hutvā prākāśāvadʰvaryave dadāti srajam udgātre rukmam̐ hotre 'śvaṃ prastotr̥pratihartr̥bʰyāṃ dvādaśa paṣṭauhīr brahmaṇe vaśāṃ maitrāvaruṇāyarsabʰaṃ brāhmaṇāccʰam̐sine vāsasī neṣṭāpotr̥bʰyām̐ stʰūri yavācitam accʰāvākāyānaḍvāham agnīdʰe
Sentence: 11    
bʰārgavo hotā bʰavati
   
śrāyantīyaṃ brahmasāmaṃ bʰavati vāravantīyam agniṣṭomasāmam
Sentence: 12    
r̥judʰā mādʰyaṃdinam̐ savanam̐ saṃtiṣṭhate
Sentence: 13    
prasarpanti tr̥tīyasavanāya
   
prasiddʰam ādityagraheṇa caritvāgrayaṇaṃ gr̥hṇāti
Sentence: 14    
samānaṃ karmā pavamānāt
   
pavamānena caritvā sve dʰāmanpaśubʰyāṃ carati
Sentence: 15    
tayornānā manote nānā devate nānā pratyabʰimarśanau nānā vasāhomau samāno vanaspatiḥ samānaḥ sviṣṭakr̥t praiṣavān samānīḍā samānyo diśas \
Sentence: 17    
nānā diśa ity eke

Verse: 115 
Sentence: 1    
samānaṃ karmāvabʰr̥tʰāt
   
prasiddʰo 'vabʰr̥tʰas \
   
udayanīyayeṣṭyeṣṭvā maitrāvaruṇīṃ vaśām upākaroti
Sentence: 2    
tasyai prasiddʰaṃ vapayā caritvā dakṣiṇe vedyante śmaśrūṇyeva vapate na keśān
Sentence: 3    
saṃtiṣṭhata eṣo 'gniṣṭomaḥ saptadaśo daśapeyaḥ sahasradakṣiṇa udavasānīyāntaḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.