TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 289
Previous part

Paragraph: 19 
Verse: 115 
Sentence: 6    atʰa pañcahaviṣā diśām aveṣṭyā yajate \
   
āgneyam aṣṭākapālaṃ nirvapaty aindram ekādaśakapālaṃ vaiśvadevaṃ caruṃ maitrāvaruṇīm āmikṣāṃ bārhaspatyaṃ carum iti \
Sentence: 8    
atʰa vai bʰavati
   
<haviṣohaviṣa iṣṭvā bārhaspatyam abʰigʰārayati>
Sentence: 9    
sa haviṣohaviṣa iṣṭvā bārhaspatyam abʰigʰārayati \
Sentence: 10    
anvāharyam āsādyaitā ādiṣṭadakṣiṇā dadāti \
   
atʰa dvipaśunā paśubandʰena yajate \
Sentence: 11    
ādityāṃ malhāṃ garbʰiṇīm ālabʰate mārutīṃ pr̥śniṃ paṣṭhauhīm \
Sentence: 12    
garbʰiṇy ādityā bʰavaty agarbʰā mārutī \
Sentence: 13    
ādityayā pūrvayā pracarati mārutyottarayā \
   
uccair ādityāyā āśrāvayaty upām̐śu mārutyai
Sentence: 14    
saṃtiṣṭhate yatʰā dvipaśuḥ paśubandʰas tatʰā \
Sentence: 15    
atʰa sātyadūtānām̐ havirbʰir yajate \
   
aśvibʰyāṃ pūṣṇe puroḍāśaṃ dvādaśakapālaṃ nirvapati sarasvate satyavāce carum̐ savitre satyaprasavāya puroḍāśaṃ dvādaśakapālam
Sentence: 17    
anvāhāryam āsādya tisr̥dʰanvam̐ śuṣkadr̥tiṃ dadāti
Sentence: 18    
taṃ pratirājabʰyaḥ prahiṇīti
   
sa yaḥ pratigr̥hṇāti mitro ma iti taṃ veda \

Verse: 116 
Sentence: 1    
atʰa yo na pratigr̥hṇāty amitro ma iti taṃ veda \
Sentence: 2    
atʰa pūrvaiḥ prayujām̐ havirbʰir yajate \
Sentence: 3    
āgneyam aṣṭākapālaṃ nirvapati saumyaṃ carum̐ sāvitraṃ dvādaśakapālaṃ bārhaspatyaṃ caruṃ tvāṣṭram aṣṭākapālaṃ vaiśvānaraṃ dvādaśakapālam
Sentence: 4    
anvāhāryam āsādya dakṣiṇam̐ ratʰavāhanavāhaṃ dadāti \
Sentence: 5    
atʰa paurṇamāsavaimr̥dʰābʰyām iṣṭvottaraiḥ prayujām̐ havirbʰir yajate
Sentence: 6    
sārasvataṃ caruṃ nirvapati pauṣṇaṃ caruṃ maitraṃ caruṃ vāruṇaṃ caruṃ kṣaitrapatyaṃ carum ādityaṃ carum
Sentence: 8    
anvāhāryam āsādyottaram̐ ratʰavāhanavāhaṃ dadāti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.