TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 289
Paragraph: 19
Verse: 115
Sentence: 6
atʰa
pañcahaviṣā
diśām
aveṣṭyā
yajate
\
āgneyam
aṣṭākapālaṃ
nirvapaty
aindram
ekādaśakapālaṃ
vaiśvadevaṃ
caruṃ
maitrāvaruṇīm
āmikṣāṃ
bārhaspatyaṃ
carum
iti
\
Sentence: 8
atʰa
vai
bʰavati
<haviṣohaviṣa
iṣṭvā
bārhaspatyam
abʰigʰārayati>
Sentence: 9
sa
haviṣohaviṣa
iṣṭvā
bārhaspatyam
abʰigʰārayati
\
Sentence: 10
anvāharyam
āsādyaitā
ādiṣṭadakṣiṇā
dadāti
\
atʰa
dvipaśunā
paśubandʰena
yajate
\
Sentence: 11
ādityāṃ
malhāṃ
garbʰiṇīm
ālabʰate
mārutīṃ
pr̥śniṃ
paṣṭhauhīm
\
Sentence: 12
garbʰiṇy
ādityā
bʰavaty
agarbʰā
mārutī
\
Sentence: 13
ādityayā
pūrvayā
pracarati
mārutyottarayā
\
uccair
ādityāyā
āśrāvayaty
upām̐śu
mārutyai
Sentence: 14
saṃtiṣṭhate
yatʰā
dvipaśuḥ
paśubandʰas
tatʰā
\
Sentence: 15
atʰa
sātyadūtānām̐
havirbʰir
yajate
\
aśvibʰyāṃ
pūṣṇe
puroḍāśaṃ
dvādaśakapālaṃ
nirvapati
sarasvate
satyavāce
carum̐
savitre
satyaprasavāya
puroḍāśaṃ
dvādaśakapālam
Sentence: 17
anvāhāryam
āsādya
tisr̥dʰanvam̐
śuṣkadr̥tiṃ
dadāti
Sentence: 18
taṃ
pratirājabʰyaḥ
prahiṇīti
sa
yaḥ
pratigr̥hṇāti
mitro
ma
iti
taṃ
veda
\
Verse: 116
Sentence: 1
atʰa
yo
na
pratigr̥hṇāty
amitro
ma
iti
taṃ
veda
\
Sentence: 2
atʰa
pūrvaiḥ
prayujām̐
havirbʰir
yajate
\
Sentence: 3
āgneyam
aṣṭākapālaṃ
nirvapati
saumyaṃ
carum̐
sāvitraṃ
dvādaśakapālaṃ
bārhaspatyaṃ
caruṃ
tvāṣṭram
aṣṭākapālaṃ
vaiśvānaraṃ
dvādaśakapālam
Sentence: 4
anvāhāryam
āsādya
dakṣiṇam̐
ratʰavāhanavāhaṃ
dadāti
\
Sentence: 5
atʰa
paurṇamāsavaimr̥dʰābʰyām
iṣṭvottaraiḥ
prayujām̐
havirbʰir
yajate
Sentence: 6
sārasvataṃ
caruṃ
nirvapati
pauṣṇaṃ
caruṃ
maitraṃ
caruṃ
vāruṇaṃ
caruṃ
kṣaitrapatyaṃ
carum
ādityaṃ
carum
Sentence: 8
anvāhāryam
āsādyottaram̐
ratʰavāhanavāhaṃ
dadāti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.