TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 290
Previous part

Paragraph: 20 
Verse: 116 
Sentence: 10    atraitad dvādaśāhaṃ vrataṃ carati \
   
āṅkte
   
na dato dʰāvate \
Sentence: 11    
abʰyaṅkte
   
na pramandayate
   
yudʰyate yuddʰa āgate \
   
agnihotroccʰeṣaṇavrato yajamāno bʰavati
Sentence: 12    
bʰaktam u patnyā āharanti \
   
atʰāsyaitat purastād eva juṣṭe devayajane tisraḥ śālāḥ kāritā bʰavanti
Sentence: 14    
sa dakṣiṇārdʰyām̐ śālām adʰyavasāya matʰitvāgnīnvihr̥tya pratīcīnastomāya keśavapanīyāyātirātrāya dīkṣate

Verse: 117 
Sentence: 2    
tasyāparimitā dīkṣā dvādaśopasadaḥ
   
sa tatʰā rājānaṃ krīṇāti yatʰā manyate paurṇamāsyai me yajanīye 'han sutyā saṃpatsyata iti
Sentence: 4    
tasya tatʰā saṃpadyate
   
prasiddʰena karmaṇopavasatʰādeti \
Sentence: 5    
atʰa vasatīvarīḥ parihr̥tya payām̐si viśiṣyopavasanti \
   
atʰāto mahārātra eva budʰyante
Sentence: 6    
prātarājyāni gr̥hītvā rājānam upāvahr̥tya prātaranuvākam upākaroti
Sentence: 7    
parihite prātaranuvāke 'po 'ccʰaiti \
Sentence: 8    
atirātraṃ kratumupaiti
   
prasiddʰo 'bʰiṣavaḥ
Sentence: 9    
prasiddʰaṃ grahā gr̥hyante
   
samānaṃ karmāvabʰr̥tʰāt
   
prasiddʰo 'vabʰr̥tʰas \
Sentence: 10    
udayanīyayeṣṭyeṣṭvā maitrāvaruṇīṃ vaśām upākaroti
   
tasyai prasiddʰaṃ vapayā caritvā dakṣiṇe vedyante yāni kāni ca lomāni vāpayate
Sentence: 12    
saṃtiṣṭhata eṣa pratīcīnastomaḥ keśavapanīyo 'tirātraḥ sahasradakṣiṇa udavasānīyāntas \
Sentence: 13    
atʰa madʰyamām̐ śālām adʰyavasāya matʰitvāgnīnvihr̥tya vyuṣṭaye dvirātrāya dīkṣate
Sentence: 14    
tasyāparimitā dīkṣā dvādaśopasadaḥ
Sentence: 15    
sa tatʰā rājānaṃ krīṇāti yatʰā manyate dvirātrasya me sato 'māvāsyāyā upavasatʰīye 'han pūrvam ahaḥ saṃpatsyata uttarasminn uttaram iti

Verse: 118 
Sentence: 1    
saṃtiṣṭhate vyuṣṭidvirātras \
Sentence: 2    
atʰottarārdʰyām̐ śālām adʰyavasāya matʰitvāgnīn vihr̥tyodayanīyāyāgniṣṭomāya dīkṣate
Sentence: 3    
tasya tisro dīkṣās tisra upasadaḥ saptamyāṃ prasutaḥ
Sentence: 4    
saṃtiṣṭhata eṣa udayanīyo 'gniṣṭomaś catuṣṭomaḥ sahasradakṣiṇa udavasānīyāntas \
Sentence: 5    
atʰa devikāhavirbʰir yajate \
Sentence: 6    
atʰa traidʰātavīyayā yajate \
   
atʰa sautrāmaṇyā yajate
Sentence: 7    
saṃtiṣṭhate rājasūyo 'rdʰasaptadaśair māsaiḥ
   
saṃtiṣṭhate rājasūyaḥ saṃtiṣṭhate rājasūyaḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.