TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 290
Paragraph: 20
Verse: 116
Sentence: 10
atraitad
dvādaśāhaṃ
vrataṃ
carati
\
āṅkte
na
dato
dʰāvate
\
Sentence: 11
abʰyaṅkte
na
pramandayate
yudʰyate
yuddʰa
āgate
\
agnihotroccʰeṣaṇavrato
vā
yajamāno
bʰavati
Sentence: 12
bʰaktam
u
patnyā
āharanti
\
atʰāsyaitat
purastād
eva
juṣṭe
devayajane
tisraḥ
śālāḥ
kāritā
bʰavanti
Sentence: 14
sa
dakṣiṇārdʰyām̐
śālām
adʰyavasāya
matʰitvāgnīnvihr̥tya
pratīcīnastomāya
keśavapanīyāyātirātrāya
dīkṣate
Verse: 117
Sentence: 2
tasyāparimitā
dīkṣā
dvādaśopasadaḥ
sa
tatʰā
rājānaṃ
krīṇāti
yatʰā
manyate
paurṇamāsyai
me
yajanīye
'han
sutyā
saṃpatsyata
iti
Sentence: 4
tasya
tatʰā
saṃpadyate
prasiddʰena
karmaṇopavasatʰādeti
\
Sentence: 5
atʰa
vasatīvarīḥ
parihr̥tya
payām̐si
viśiṣyopavasanti
\
atʰāto
mahārātra
eva
budʰyante
Sentence: 6
prātarājyāni
gr̥hītvā
rājānam
upāvahr̥tya
prātaranuvākam
upākaroti
Sentence: 7
parihite
prātaranuvāke
'po
'ccʰaiti
\
Sentence: 8
atirātraṃ
kratumupaiti
prasiddʰo
'bʰiṣavaḥ
Sentence: 9
prasiddʰaṃ
grahā
gr̥hyante
samānaṃ
karmāvabʰr̥tʰāt
prasiddʰo
'vabʰr̥tʰas
\
Sentence: 10
udayanīyayeṣṭyeṣṭvā
maitrāvaruṇīṃ
vaśām
upākaroti
tasyai
prasiddʰaṃ
vapayā
caritvā
dakṣiṇe
vedyante
yāni
kāni
ca
lomāni
vāpayate
Sentence: 12
saṃtiṣṭhata
eṣa
pratīcīnastomaḥ
keśavapanīyo
'tirātraḥ
sahasradakṣiṇa
udavasānīyāntas
\
Sentence: 13
atʰa
madʰyamām̐
śālām
adʰyavasāya
matʰitvāgnīnvihr̥tya
vyuṣṭaye
dvirātrāya
dīkṣate
Sentence: 14
tasyāparimitā
dīkṣā
dvādaśopasadaḥ
Sentence: 15
sa
tatʰā
rājānaṃ
krīṇāti
yatʰā
manyate
dvirātrasya
me
sato
'māvāsyāyā
upavasatʰīye
'han
pūrvam
ahaḥ
saṃpatsyata
uttarasminn
uttaram
iti
Verse: 118
Sentence: 1
saṃtiṣṭhate
vyuṣṭidvirātras
\
Sentence: 2
atʰottarārdʰyām̐
śālām
adʰyavasāya
matʰitvāgnīn
vihr̥tyodayanīyāyāgniṣṭomāya
dīkṣate
Sentence: 3
tasya
tisro
dīkṣās
tisra
upasadaḥ
saptamyāṃ
prasutaḥ
Sentence: 4
saṃtiṣṭhata
eṣa
udayanīyo
'gniṣṭomaś
catuṣṭomaḥ
sahasradakṣiṇa
udavasānīyāntas
\
Sentence: 5
atʰa
devikāhavirbʰir
yajate
\
Sentence: 6
atʰa
traidʰātavīyayā
yajate
\
atʰa
sautrāmaṇyā
yajate
Sentence: 7
saṃtiṣṭhate
rājasūyo
'rdʰasaptadaśair
māsaiḥ
saṃtiṣṭhate
rājasūyaḥ
saṃtiṣṭhate
rājasūyaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.