TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 291
Previous part

Chapter: 13 

Paragraph: 1 
Verse: 119 
Sentence: 1    atʰāta iṣṭīr vyākʰyāsyāmas
   
tāsām̐ sakr̥tpradiṣṭam eva dārśapaurṇamāsikaṃ tantram \
Sentence: 2    
dārśapaurṇamāsikaḥ sam̐skāraḥ
   
sarvāḥ pratʰamāḥ sarvā madʰyamāḥ sarvā uttamās \
Sentence: 3    
yatʰākālaṃ parvatitʰyā nirvaped ādiṣṭastʰānās \
Sentence: 4    
atʰa anādiṣṭastʰānā yāni pūrvapakṣasya puṇyāhāny etat tīrtʰāni bʰavanti anārteṣṭayas \
Sentence: 6    
atʰa ārteṣṭaya upādʰigamakālās bʰavanti
   
yatʰaitad abʰyuddʰr̥tābʰyuditābʰinimruktāvijāteti
Sentence: 7    
vyuditam agnyanvādʰānam \
   
nityaṃ vratopāyanam \
Sentence: 8    
yāvatsiddʰi yājamānam anusam̐hared anyatrāvāpadevatābʰyas
Sentence: 9    
tāsāṃ yāḥ sopanāmās upām̐śu \
   
atʰetarā uccair ādeśād eva
Sentence: 10    
saptadaśa sāmidʰenyo jānīyād yatʰaitanmānavī r̥cau dʰāyye kuryād uṣṇihakakubʰau dʰāyye triṣṭubʰau saṃyājye
Sentence: 11    
vārtragʰnāv ājyabʰāgau pūrvapakṣe
Sentence: 12    
vr̥dʰanvantāvaparapakṣa ity aupamanyavas \
   
yāni havīm̐ṣi kāmena dakṣiṇayā vyapetāni syur nānābarhīm̐ṣy eva tāni jānīyāt \

Verse: 120 
Sentence: 1    
ādeśād eva dakṣiṇāvyapetam̐ samānabarhir bʰavati yatʰā diśām aveṣṭir neṣṭīr upām̐śuyājo 'nusameti
Sentence: 2    
yaddevatyam̐ havis taddevatye yājyāpuro'nuvākye
Sentence: 3    
purastātsviṣṭakr̥ta upahomā yāsām uktā upahomās \
Sentence: 4    
vāsodakṣiṇāḥ kāmyā iṣṭayo anādiṣṭadakṣiṇās \
Sentence: 5    
godakṣiṇaḥ paśubandʰas \
   
nityo 'nvāhārya itīnnvā imā iṣṭīr vyākʰyātāḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.