TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 291
Chapter: 13
Paragraph: 1
Verse: 119
Sentence: 1
atʰāta
iṣṭīr
vyākʰyāsyāmas
tāsām̐
sakr̥tpradiṣṭam
eva
dārśapaurṇamāsikaṃ
tantram
\
Sentence: 2
dārśapaurṇamāsikaḥ
sam̐skāraḥ
sarvāḥ
pratʰamāḥ
sarvā
madʰyamāḥ
sarvā
uttamās
\
Sentence: 3
yatʰākālaṃ
parvatitʰyā
nirvaped
yā
ādiṣṭastʰānās
\
Sentence: 4
atʰa
yā
anādiṣṭastʰānā
yāni
pūrvapakṣasya
puṇyāhāny
etat
tīrtʰāni
bʰavanti
yā
anārteṣṭayas
\
Sentence: 6
atʰa
yā
ārteṣṭaya
upādʰigamakālās
tā
bʰavanti
yatʰaitad
abʰyuddʰr̥tābʰyuditābʰinimruktāvijāteti
Sentence: 7
vyuditam
agnyanvādʰānam
\
nityaṃ
vratopāyanam
\
Sentence: 8
yāvatsiddʰi
yājamānam
anusam̐hared
anyatrāvāpadevatābʰyas
Sentence: 9
tāsāṃ
yāḥ
sopanāmās
tā
upām̐śu
\
atʰetarā
uccair
ādeśād
eva
Sentence: 10
saptadaśa
sāmidʰenyo
jānīyād
yatʰaitanmānavī
r̥cau
dʰāyye
kuryād
uṣṇihakakubʰau
dʰāyye
triṣṭubʰau
saṃyājye
Sentence: 11
vārtragʰnāv
ājyabʰāgau
pūrvapakṣe
Sentence: 12
vr̥dʰanvantāvaparapakṣa
ity
aupamanyavas
\
yāni
havīm̐ṣi
kāmena
vā
dakṣiṇayā
vā
vyapetāni
syur
nānābarhīm̐ṣy
eva
tāni
jānīyāt
\
Verse: 120
Sentence: 1
ādeśād
eva
dakṣiṇāvyapetam̐
samānabarhir
bʰavati
yatʰā
diśām
aveṣṭir
neṣṭīr
upām̐śuyājo
'nusameti
Sentence: 2
yaddevatyam̐
havis
taddevatye
yājyāpuro'nuvākye
Sentence: 3
purastātsviṣṭakr̥ta
upahomā
yāsām
uktā
upahomās
\
Sentence: 4
vāsodakṣiṇāḥ
kāmyā
iṣṭayo
yā
anādiṣṭadakṣiṇās
\
Sentence: 5
godakṣiṇaḥ
paśubandʰas
\
nityo
'nvāhārya
itīnnvā
imā
iṣṭīr
vyākʰyātāḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.