TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 292
Previous part

Paragraph: 2 
Verse: 120 
Sentence: 7    atʰa vai bʰavati \
   
<aindrāgnam ekādaśakapālaṃ nirvapet prajākāmas> \ iti
Sentence: 8    
tasyā ete bʰavatas \ <ubʰā vām indrāgnī> <aśravam̐ hi> \ iti \
   
<aindrāgnam ekādaśakapālaṃ nirvapet spardʰamānaḥ kṣetre sajāteṣu vā> \ iti
Sentence: 9    
tasyā ete bʰavatas \ <indrāgnī rocanā divaḥ> <śnatʰad vr̥tram> iti \
Sentence: 10    
<aindrāgnam ekādaśakapālaṃ nirvapet saṃgrāmam upaprayāsyan> \ iti
Sentence: 11    
tasyā ete bʰavatas \ <indrāgnī navatiṃ puraḥ> <śuciṃ nu stomam> iti \
Sentence: 12    
<aindrāgnam ekādaśakapālaṃ nirvapet saṃgrāmaṃ jitvā> \ iti
Sentence: 13    
tasyā ete bʰavatas \ <ubʰā vām indrāgnī> <aśravam̐ hi> \ iti \
Sentence: 14    
<aindrāgnam ekādaśakapālaṃ nirvapej janatām eṣyan> \ iti
Sentence: 15    
tasyā ete bʰavatas \ <indrāgnī rocanā divaḥ> <śnatʰad vr̥tram> iti
Sentence: 16    
<pauṣṇaṃ carum anunirvapet> \ iti
   
tasyā ete bʰavatas \ <vayam u tvā patʰaspate> <patʰaspatʰas> \ iti
Sentence: 17    
<kṣaitrapatyaṃ caruṃ nirvapej janatām āgatya> \ iti
Sentence: 18    
tasyā ete bʰavataḥ <kṣetrasya patinā vayam> \ <kṣetrasya pate> \ iti \
   
<aindrāgnam ekādaśakapālam upariṣṭān nirvapet> \ iti

Verse: 121 
Sentence: 1    
tasyā ete bʰavato ye saṃgrāmaṃ jigyuṣaḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.