TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 292
Paragraph: 2
Verse: 120
Sentence: 7
atʰa
vai
bʰavati
\
<aindrāgnam
ekādaśakapālaṃ
nirvapet
prajākāmas>
\
iti
Sentence: 8
tasyā
ete
bʰavatas
\
<ubʰā
vām
indrāgnī>
<aśravam̐
hi>
\
iti
\
<aindrāgnam
ekādaśakapālaṃ
nirvapet
spardʰamānaḥ
kṣetre
vā
sajāteṣu
vā>
\
iti
Sentence: 9
tasyā
ete
bʰavatas
\
<indrāgnī
rocanā
divaḥ>
<śnatʰad
vr̥tram>
iti
\
Sentence: 10
<aindrāgnam
ekādaśakapālaṃ
nirvapet
saṃgrāmam
upaprayāsyan>
\
iti
Sentence: 11
tasyā
ete
bʰavatas
\
<indrāgnī
navatiṃ
puraḥ>
<śuciṃ
nu
stomam>
iti
\
Sentence: 12
<aindrāgnam
ekādaśakapālaṃ
nirvapet
saṃgrāmaṃ
jitvā>
\
iti
Sentence: 13
tasyā
ete
bʰavatas
\
<ubʰā
vām
indrāgnī>
<aśravam̐
hi>
\
iti
\
Sentence: 14
<aindrāgnam
ekādaśakapālaṃ
nirvapej
janatām
eṣyan>
\
iti
Sentence: 15
tasyā
ete
bʰavatas
\
<indrāgnī
rocanā
divaḥ>
<śnatʰad
vr̥tram>
iti
Sentence: 16
<pauṣṇaṃ
carum
anunirvapet>
\
iti
tasyā
ete
bʰavatas
\
<vayam
u
tvā
patʰaspate>
<patʰaspatʰas>
\
iti
Sentence: 17
<kṣaitrapatyaṃ
caruṃ
nirvapej
janatām
āgatya>
\
iti
Sentence: 18
tasyā
ete
bʰavataḥ
<kṣetrasya
patinā
vayam>
\
<kṣetrasya
pate>
\
iti
\
<aindrāgnam
ekādaśakapālam
upariṣṭān
nirvapet>
\
iti
Verse: 121
Sentence: 1
tasyā
ete
bʰavato
ye
saṃgrāmaṃ
jigyuṣaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.