TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 293
Paragraph: 3
Verse: 121
Sentence: 3
<agnaye
patʰikr̥te
puroḍāśam
aṣṭākapālaṃ
nirvaped
yo
darśapūrṇamāsayājī
sann
amāvāsyāṃ
vā
paurṇamāsīṃ
vātipādayet>
\
iti
\
Sentence: 4
etayeṣṭyā
yakṣyamāṇa
upakalpayate
patʰo
'ntikād
barhir
anaḍvāham
\
Sentence: 6
tasyā
ete
bʰavatas
\
<agne
naya>
\
<ā
devānām>
iti
\
anvāhāryam
āsādyānaḍvāhaṃ
dadāti
\
Sentence: 7
<agnaye
vratapataye
puroḍāśam
aṣṭākapālaṃ
nirvaped
ya
āhitāgniḥ
sann
avratyam
iva
caret>
\
iti
Sentence: 8
tasyā
ete
bʰavatas
<tvam
agne
vratapā
asi>
<yad
vo
vayaṃ
pramināma
vratāni>
\
iti
\
Sentence: 9
<agnaye
rakṣogʰne
puroḍāśam
aṣṭākapālaṃ
nirvaped
yam̐
rakṣām̐si
saceran>
\
iti
\
Sentence: 10
atʰa
vai
bʰavati
<niśitāyāṃ
nirvapet>
<pariśrite
yājayet>
\
iti
Sentence: 11
sa
niśāyāṃ
mahārātra
uttʰāyāgnaye
rakṣogʰne
puroḍāśam
aṣṭākapālaṃ
nirvapati
Sentence: 12
pariśrite
yājayati
Sentence: 13
<kr̥ṇuṣva
pājaḥ
prasitiṃ
na
pr̥tʰvīm>
ity
etasyānuvākasya
pañcadaśa
sāmidʰenīḥ
parācīr
anvāha
Sentence: 14
tasyā
ete
bʰavatas
\
<rakṣohaṇam>
\
<vi
jyotiṣā>
\
iti
\
Sentence: 15
atʰa
purastāt
sviṣṭakr̥taḥ
sruvāhutim
upajuhoti
\
<uta
svānāso
divi
ṣantv
agnes>
\
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.