TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 293
Previous part

Paragraph: 3 
Verse: 121 
Sentence: 3    <agnaye patʰikr̥te puroḍāśam aṣṭākapālaṃ nirvaped yo darśapūrṇamāsayājī sann amāvāsyāṃ paurṇamāsīṃ vātipādayet> \ iti \
Sentence: 4    
etayeṣṭyā yakṣyamāṇa upakalpayate patʰo 'ntikād barhir anaḍvāham \
Sentence: 6    
tasyā ete bʰavatas \ <agne naya> \ devānām> iti \
   
anvāhāryam āsādyānaḍvāhaṃ dadāti \
Sentence: 7    
<agnaye vratapataye puroḍāśam aṣṭākapālaṃ nirvaped ya āhitāgniḥ sann avratyam iva caret> \ iti
Sentence: 8    
tasyā ete bʰavatas <tvam agne vratapā asi> <yad vo vayaṃ pramināma vratāni> \ iti \
Sentence: 9    
<agnaye rakṣogʰne puroḍāśam aṣṭākapālaṃ nirvaped yam̐ rakṣām̐si saceran> \ iti \
Sentence: 10    
atʰa vai bʰavati
   
<niśitāyāṃ nirvapet> <pariśrite yājayet> \ iti
Sentence: 11    
sa niśāyāṃ mahārātra uttʰāyāgnaye rakṣogʰne puroḍāśam aṣṭākapālaṃ nirvapati
Sentence: 12    
pariśrite yājayati
Sentence: 13    
<kr̥ṇuṣva pājaḥ prasitiṃ na pr̥tʰvīm> ity etasyānuvākasya pañcadaśa sāmidʰenīḥ parācīr anvāha
Sentence: 14    
tasyā ete bʰavatas \ <rakṣohaṇam> \ <vi jyotiṣā> \ iti \
Sentence: 15    
atʰa purastāt sviṣṭakr̥taḥ sruvāhutim upajuhoti \ <uta svānāso divi ṣantv agnes> \ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.