TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 294
Previous part

Paragraph: 4 
Verse: 121 
Sentence: 17    <agnaye rudravate puroḍāśam aṣṭākapālaṃ nirvaped abʰicaran> \ iti
Sentence: 18    
tasyā ete bʰavatas <tvam {F agne}* {TS agne} {BI agna} rudras> \ vo rājānam> iti \
Sentence: 18Fn163       
{FN emended. Ed: agna. }
   
<agnaye surabʰimate puroḍāśam aṣṭākapālaṃ nirvaped yasya gāvo puruṣā pramīyeran yo bibʰīyāt> \ iti
Sentence: 20    
tasyā ete bʰavatas \ <agnir hotā> <sādʰvīm akar> \ iti \
Sentence: 21    
<agnaye kṣāmavate puroḍāśam aṣṭākapālaṃ nirvapet saṃgrāme saṃyatte> \ iti
Sentence: 22    
tasyā ete bʰavatas \ <akrandad agnis> <tve vasūni> \ iti \
   
atʰa vai bʰavati \

Verse: 122 
Sentence: 1    
<abʰi eṣa etān ucyati yeṣāṃ pūrvāparā anvañcaḥ pramīyante>
Sentence: 2    
<puruṣāhutir hy asya priyatamā> \
   
<agnaye kṣāmavate puroḍāśam aṣṭākapālaṃ nirvapet> \ iti
Sentence: 3    
tasyā ete bʰavatas \
   
atʰa vai bʰavati \
   
<abʰi eṣa etasya gr̥hān ucyati yasya gr̥hān dadʰati> \
Sentence: 4    
<agnaye kṣāmavate puroḍāśam aṣṭākapālaṃ nirvapet> \ iti
Sentence: 5    
tasyā ete bʰavataḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.