TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 295
Paragraph: 5
Verse: 122
Sentence: 7
atʰa
vai
bʰavati
\
<agnaye
kāmāya
puroḍāśam
aṣṭākapālaṃ
nirvaped
yaṃ
kāmo
nopanamet>
\
iti
Sentence: 8
tasyā
ete
bʰavatas
<tubʰyaṃ
tā
aṅgirastama>
\
<aśyāma
taṃ
kāmam
agne>
\
iti
\
Sentence: 9
<agnaye
yaviṣṭhāya
puroḍāśam
aṣṭākapālaṃ
nirvapet
spardʰamānaḥ
kṣetre
vā
sajāteṣu
vā>
\
iti
Sentence: 10
tasyā
ete
bʰavataḥ
<śreṣṭhaṃ
yaviṣṭha
bʰārata>
<sa
śvitānas>
\
iti
\
Sentence: 11
<agnaye
yaviṣṭhāya
puroḍāśam
aṣṭākapālaṃ
nirvaped
abʰicaryamāṇas>
\
iti
Sentence: 12
tasyā
ete
bʰavatas
\
Sentence: 13
<agnaya
āyuṣmate
puroḍāśam
aṣṭākapālaṃ
nirvaped
yaḥ
kāmayeta
sarvam
āyur
iyām>
iti
Sentence: 14
tasyā
ete
bʰavatas
\
<āyuṣ
ṭe>
\
<āyurdā
agne>
\
iti
\
Sentence: 15
<agnaye
jātavedase
puroḍāśam
aṣṭāpakālaṃ
nirvaped
bʰūtikāmas>
\
iti
Sentence: 16
tasyā
ete
bʰavatas
<tasmai
te>
<divas
pari>
\
iti
\
<agnaye
rukmate
puroḍāśam
aṣṭākapālaṃ
nirvaped
rukkāmas>
\
iti
Sentence: 17
tasyā
ete
bʰavataḥ
<śuciḥ
pāvaka>
<dr̥śāno
rukmas>
\
iti
\
Sentence: 18
<agnaye
tejasvate
puroḍāśam
aṣṭākapālaṃ
nirvapet
tejaskāmas>
\
iti
Sentence: 19
tasyā
ete
bʰavatas
\
<ā
yad
iṣe
nr̥patim>
\
<sa
tejīyasā>
\
iti
\
Sentence: 20
<agnaye
sāhantyāya
puroḍāśam
aṣṭākapālaṃ
nirvapet
sīkṣamāṇas>
\
iti
Sentence: 21
tasyā
ete
bʰavatas
\
<agne
sahantam
ābʰara>
<tam
agne
pr̥tanāsaham̐
rayim>
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.