TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 295
Previous part

Paragraph: 5 
Verse: 122 
Sentence: 7    atʰa vai bʰavati \
   
<agnaye kāmāya puroḍāśam aṣṭākapālaṃ nirvaped yaṃ kāmo nopanamet> \ iti
Sentence: 8    
tasyā ete bʰavatas <tubʰyaṃ aṅgirastama> \ <aśyāma taṃ kāmam agne> \ iti \
Sentence: 9    
<agnaye yaviṣṭhāya puroḍāśam aṣṭākapālaṃ nirvapet spardʰamānaḥ kṣetre sajāteṣu vā> \ iti
Sentence: 10    
tasyā ete bʰavataḥ <śreṣṭhaṃ yaviṣṭha bʰārata> <sa śvitānas> \ iti \
Sentence: 11    
<agnaye yaviṣṭhāya puroḍāśam aṣṭākapālaṃ nirvaped abʰicaryamāṇas> \ iti
Sentence: 12    
tasyā ete bʰavatas \
Sentence: 13    
<agnaya āyuṣmate puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayeta sarvam āyur iyām> iti
Sentence: 14    
tasyā ete bʰavatas \ <āyuṣ ṭe> \ <āyurdā agne> \ iti \
Sentence: 15    
<agnaye jātavedase puroḍāśam aṣṭāpakālaṃ nirvaped bʰūtikāmas> \ iti
Sentence: 16    
tasyā ete bʰavatas <tasmai te> <divas pari> \ iti \
   
<agnaye rukmate puroḍāśam aṣṭākapālaṃ nirvaped rukkāmas> \ iti
Sentence: 17    
tasyā ete bʰavataḥ <śuciḥ pāvaka> <dr̥śāno rukmas> \ iti \
Sentence: 18    
<agnaye tejasvate puroḍāśam aṣṭākapālaṃ nirvapet tejaskāmas> \ iti
Sentence: 19    
tasyā ete bʰavatas \ yad iṣe nr̥patim> \ <sa tejīyasā> \ iti \
Sentence: 20    
<agnaye sāhantyāya puroḍāśam aṣṭākapālaṃ nirvapet sīkṣamāṇas> \ iti
Sentence: 21    
tasyā ete bʰavatas \ <agne sahantam ābʰara> <tam agne pr̥tanāsaham̐ rayim> iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.