TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 296
Previous part

Paragraph: 6 
Verse: 123 
Sentence: 1    <agnaye 'nnavate puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnavānt syām> iti
Sentence: 2    
tasyā ete bʰavatas \ <ukṣānnāya vaśānnāya> <vadmā hi sūno> iti \
Sentence: 3    
<agnaye 'nnādāya puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnādaḥ syām> iti
Sentence: 4    
tasyā ete bʰavatas \
   
<agnaye 'nnapataye puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnapatiḥ syām> iti
Sentence: 6    
tasyā ete bʰavatas \
   
<agnaye pavamānāya puroḍāśam aṣṭākapālaṃ nirvaped agnaye pāvakāyāgnaye śucaye jyogāmayāvī> \ iti \
Sentence: 7    
etayeṣṭyā yakṣyamāṇa upakalpayate hiraṇyam \
Sentence: 8    
tasyā etā bʰavanti \ <agna āyūm̐ṣi pavase> \ <agne pavasva> \ <agne pāvaka> <sa naḥ pāvaka> \ <agniḥ śucivratatamas> \ <ud agne śucayas tava> \ iti \
Sentence: 10    
anvāhāryam āsādya hiraṇyaṃ dadāti \
   
<etām eva nirvapec cakṣuṣkāmas> \ iti
Sentence: 11    
tasyā etā bʰavanti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.