TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 296
Paragraph: 6
Verse: 123
Sentence: 1
<agnaye
'nnavate
puroḍāśam
aṣṭākapālaṃ
nirvaped
yaḥ
kāmayetānnavānt
syām>
iti
Sentence: 2
tasyā
ete
bʰavatas
\
<ukṣānnāya
vaśānnāya>
<vadmā
hi
sūno>
iti
\
Sentence: 3
<agnaye
'nnādāya
puroḍāśam
aṣṭākapālaṃ
nirvaped
yaḥ
kāmayetānnādaḥ
syām>
iti
Sentence: 4
tasyā
ete
bʰavatas
\
<agnaye
'nnapataye
puroḍāśam
aṣṭākapālaṃ
nirvaped
yaḥ
kāmayetānnapatiḥ
syām>
iti
Sentence: 6
tasyā
ete
bʰavatas
\
<agnaye
pavamānāya
puroḍāśam
aṣṭākapālaṃ
nirvaped
agnaye
pāvakāyāgnaye
śucaye
jyogāmayāvī>
\
iti
\
Sentence: 7
etayeṣṭyā
yakṣyamāṇa
upakalpayate
hiraṇyam
\
Sentence: 8
tasyā
etā
bʰavanti
\
<agna
āyūm̐ṣi
pavase>
\
<agne
pavasva>
\
<agne
pāvaka>
<sa
naḥ
pāvaka>
\
<agniḥ
śucivratatamas>
\
<ud
agne
śucayas
tava>
\
iti
\
Sentence: 10
anvāhāryam
āsādya
hiraṇyaṃ
dadāti
\
<etām
eva
nirvapec
cakṣuṣkāmas>
\
iti
Sentence: 11
tasyā
etā
bʰavanti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.