TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 297
Previous part

Paragraph: 7 
Verse: 123 
Sentence: 12    <agnaye putravate puroḍāśam aṣṭākapālaṃ nirvaped indrāya putriṇe puroḍāśam ekādaśakapālaṃ prajākāmas> \ iti
Sentence: 13    
tasyā etā bʰavanti <yas tvā hr̥dā kīriṇā manyamānas> \ <yasmai tvam̐ sukr̥te jātavedas> <tve su putra śavasas> \ <uktʰauktʰe soma indraṃ mamāda> \ iti \
Sentence: 15    
<agnaye rasavate 'jakṣīre caruṃ nirvaped yaḥ kāmayeta rasavānt syām> iti
Sentence: 16    
tasyā ete bʰavatas \ <agne rasena> \ <apo anv acāriṣam> iti \
Sentence: 17    
<agnaye vasumate puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayeta vasumānt syām> iti
Sentence: 18    
tasyā ete bʰavatas \ <vasur vasupatis> <tvām agne vasupatiṃ vasūnām> iti \
Sentence: 19    
<agnaye vājasr̥te puroḍāśam aṣṭākapālaṃ nirvapet saṃgrāme saṃyatte> \ iti
Sentence: 20    
tasyā ete bʰavatas <tvām agne vājasātamam> <ayaṃ no agnis> \ iti \
Sentence: 21    
<agnaye 'gnivate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnāv agnim abʰyuddʰareyus> \ iti
Sentence: 22    
tasyā ete bʰavatas \ <agnināgniḥ samidʰyate> <tvam̐ hy agne agninā> \ iti \

Verse: 124 
Sentence: 1    
<agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnir uddʰr̥to 'hute 'gnihotra udvāyet> \
Sentence: 3    
<apara ādīpyānūddʰr̥tya ity āhus> \
   
<tat tatʰā na kāryam> \
Sentence: 4    
<yad bʰāgadʰeyam abʰi pūrva uddʰriyate kim aparo 'bʰyuddʰriyeteti>
Sentence: 5    
<tāny evāvakṣāṇāni saṃnidʰāya mantʰet> \ iti
   
sa tāny evāvakṣāṇāni saṃnidʰāya mantʰati \
Sentence: 6    
<<itaḥ pratʰamaṃ jajñe agniḥ svād yoner adʰi jātavedāḥ /> <sa gāyatriyā triṣṭubʰā jagatyā devebʰyo havyaṃ vahatu prajānan> \ iti>
Sentence: 8    
<cʰandobʰir evainam̐ svād yoneḥ prajanayati> \ iti brāhmaṇam
Sentence: 9    
<agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvapet> \iti
   
tasyā ete bʰavatas \ <ud agne śucayas tava> <vi jyotiṣā> \ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.