TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 297
Paragraph: 7
Verse: 123
Sentence: 12
<agnaye
putravate
puroḍāśam
aṣṭākapālaṃ
nirvaped
indrāya
putriṇe
puroḍāśam
ekādaśakapālaṃ
prajākāmas>
\
iti
Sentence: 13
tasyā
etā
bʰavanti
<yas
tvā
hr̥dā
kīriṇā
manyamānas>
\
<yasmai
tvam̐
sukr̥te
jātavedas>
<tve
su
putra
śavasas>
\
<uktʰauktʰe
soma
indraṃ
mamāda>
\
iti
\
Sentence: 15
<agnaye
rasavate
'jakṣīre
caruṃ
nirvaped
yaḥ
kāmayeta
rasavānt
syām>
iti
Sentence: 16
tasyā
ete
bʰavatas
\
<agne
rasena>
\
<apo
anv
acāriṣam>
iti
\
Sentence: 17
<agnaye
vasumate
puroḍāśam
aṣṭākapālaṃ
nirvaped
yaḥ
kāmayeta
vasumānt
syām>
iti
Sentence: 18
tasyā
ete
bʰavatas
\
<vasur
vasupatis>
<tvām
agne
vasupatiṃ
vasūnām>
iti
\
Sentence: 19
<agnaye
vājasr̥te
puroḍāśam
aṣṭākapālaṃ
nirvapet
saṃgrāme
saṃyatte>
\
iti
Sentence: 20
tasyā
ete
bʰavatas
<tvām
agne
vājasātamam>
<ayaṃ
no
agnis>
\
iti
\
Sentence: 21
<agnaye
'gnivate
puroḍāśam
aṣṭākapālaṃ
nirvaped
yasyāgnāv
agnim
abʰyuddʰareyus>
\
iti
Sentence: 22
tasyā
ete
bʰavatas
\
<agnināgniḥ
samidʰyate>
<tvam̐
hy
agne
agninā>
\
iti
\
Verse: 124
Sentence: 1
<agnaye
jyotiṣmate
puroḍāśam
aṣṭākapālaṃ
nirvaped
yasyāgnir
uddʰr̥to
'hute
'gnihotra
udvāyet>
\
Sentence: 3
<apara
ādīpyānūddʰr̥tya
ity
āhus>
\
<tat
tatʰā
na
kāryam>
\
Sentence: 4
<yad
bʰāgadʰeyam
abʰi
pūrva
uddʰriyate
kim
aparo
'bʰyuddʰriyeteti>
Sentence: 5
<tāny
evāvakṣāṇāni
saṃnidʰāya
mantʰet>
\
iti
sa
tāny
evāvakṣāṇāni
saṃnidʰāya
mantʰati
\
Sentence: 6
<<itaḥ
pratʰamaṃ
jajñe
agniḥ
svād
yoner
adʰi
jātavedāḥ
/>
<sa
gāyatriyā
triṣṭubʰā
jagatyā
devebʰyo
havyaṃ
vahatu
prajānan>
\
iti>
Sentence: 8
<cʰandobʰir
evainam̐
svād
yoneḥ
prajanayati>
\
iti
brāhmaṇam
Sentence: 9
<agnaye
jyotiṣmate
puroḍāśam
aṣṭākapālaṃ
nirvapet>
\iti
tasyā
ete
bʰavatas
\
<ud
agne
śucayas
tava>
<vi
jyotiṣā>
\
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.