TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 298
Paragraph: 8
Verse: 124
Sentence: 12
atʰa
vai
bʰavati
<vaiśvānaraṃ
dvādaśakapālaṃ
nirvaped
vāruṇaṃ
caruṃ
dadʰikrāvṇe
carum
abʰiśasyamānas>
\
iti
\
Sentence: 13
etayeṣṭyā
yakṣyamāṇa
upakalpayate
hiraṇyam
\
Sentence: 14
tasyā
etā
bʰavanti
<vaiśvānaro
na
ūtyā>
<tvam
agne
śociṣā
śośucānas>
\
<ava
te
heḍas>
\
<ud
uttamam>
\
<dadʰikrāvṇo
akāriṣam>
<ā
dadʰikrās>
\
iti
\
Sentence: 16
anvāhāryam
āsādya
hiraṇyaṃ
dadāti
\
<etām
eva
nirvapet
prajākāmas>
\
iti
Sentence: 17
tasyā
ete
bʰavanti
<vaiśvānaraṃ
dvādaśakapālaṃ
nirvapet
putre
jāte>
\
iti
Sentence: 18
tasyā
ete
bʰavatas
\
<vaiśvānarasya
dam̐sanābʰyo
br̥hat>
\
<jāto
yad
agne>
\
iti
Sentence: 19
<vaiśvānaraṃ
dvādaśakapālaṃ
nirvaped
amāvāsyāṃ
vā
paurṇamāsīṃ
vātipādya>
\
iti
Sentence: 21
tasyā
ete
bʰavatas
\
<vaiśvānaro
na
ūtyā>
<pr̥ṣṭo
divi>
\
iti
\
<āgneyam
aṣṭākapālaṃ
nirvaped
vaiśvānaraṃ
dvādaśakapālam
agnim
udvāsayiṣyan>
\
iti
Verse: 125
Sentence: 1
tasyā
etā
bʰavanti
\
<agnir
mūrdʰā>
<bʰuvas>
\
<vaiśvānaro
na
ūtyā>
<tvam
agne
śociṣā
śośucānas>
\
iti
Sentence: 2
<vaiśvānaraṃ
dvādaśakapālaṃ
nirvapen
mārutam̐
saptakapālaṃ
grāmakāmas>
\
iti
\
Sentence: 3
atʰa
vai
bʰavati
\
<āhavanīye
vaiśvānaram
adʰiśrayati
gārhapatye
mārutam>
Sentence: 4
<anūcyamāna
āsādayati>
\
iti
Sentence: 5
kāle
pratyañcaṃ
vaiśvānaram
āsādayati
\
anūcyamānāsu
sāmidʰenīṣu
mārutam
\
Sentence: 6
tasya
etā
bʰavanti
<vaiśvānaro
na
ūtyā>
<pr̥ṣṭo
divi>
<maruto
yad
dʰa
vo
divas>
\
<yā
vaḥ
śarma>
\
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.