TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 298
Previous part

Paragraph: 8 
Verse: 124 
Sentence: 12    atʰa vai bʰavati
   
<vaiśvānaraṃ dvādaśakapālaṃ nirvaped vāruṇaṃ caruṃ dadʰikrāvṇe carum abʰiśasyamānas> \ iti \
Sentence: 13    
etayeṣṭyā yakṣyamāṇa upakalpayate hiraṇyam \
Sentence: 14    
tasyā etā bʰavanti <vaiśvānaro na ūtyā> <tvam agne śociṣā śośucānas> \ <ava te heḍas> \ <ud uttamam> \ <dadʰikrāvṇo akāriṣam> dadʰikrās> \ iti \
Sentence: 16    
anvāhāryam āsādya hiraṇyaṃ dadāti \
   
<etām eva nirvapet prajākāmas> \ iti
Sentence: 17    
tasyā ete bʰavanti
   
<vaiśvānaraṃ dvādaśakapālaṃ nirvapet putre jāte> \ iti
Sentence: 18    
tasyā ete bʰavatas \ <vaiśvānarasya dam̐sanābʰyo br̥hat> \ <jāto yad agne> \ iti
Sentence: 19    
<vaiśvānaraṃ dvādaśakapālaṃ nirvaped amāvāsyāṃ paurṇamāsīṃ vātipādya> \ iti
Sentence: 21    
tasyā ete bʰavatas \ <vaiśvānaro na ūtyā> <pr̥ṣṭo divi> \ iti \
   
<āgneyam aṣṭākapālaṃ nirvaped vaiśvānaraṃ dvādaśakapālam agnim udvāsayiṣyan> \ iti

Verse: 125 
Sentence: 1    
tasyā etā bʰavanti \ <agnir mūrdʰā> <bʰuvas> \ <vaiśvānaro na ūtyā> <tvam agne śociṣā śośucānas> \ iti
Sentence: 2    
<vaiśvānaraṃ dvādaśakapālaṃ nirvapen mārutam̐ saptakapālaṃ grāmakāmas> \ iti \
Sentence: 3    
atʰa vai bʰavati \
   
<āhavanīye vaiśvānaram adʰiśrayati gārhapatye mārutam>
Sentence: 4    
<anūcyamāna āsādayati> \ iti
Sentence: 5    
kāle pratyañcaṃ vaiśvānaram āsādayati \
   
anūcyamānāsu sāmidʰenīṣu mārutam \
Sentence: 6    
tasya etā bʰavanti <vaiśvānaro na ūtyā> <pr̥ṣṭo divi> <maruto yad dʰa vo divas> \ <yā vaḥ śarma> \ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.