TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 299
Paragraph: 9
Verse: 125
Sentence: 8
<ādityaṃ
caruṃ
nirvapet
saṃgrāmam
upaprayāsyan>
\
iti
tasyā
ete
bʰavatas
\
<aditir
na
uruṣyatu>
<mahīm
ū
ṣu
mātaram>
iti
Sentence: 9
<vaiśvānaraṃ
dvādaśakapālaṃ
nirvaped
āyatanaṃ
gatvā>
\
iti
Sentence: 10
tasyā
ete
bʰavatas
\
<vaiśvānaro
na
ūtyā>
\
<asmākam
agne
magʰavatsu
dʰāraya>
\
iti
Sentence: 11
<vaiśvānaraṃ
dvādaśakapālaṃ
nirvaped
vidviṣāṇayor
annaṃ
jagdʰvā>
\
iti
Sentence: 12
tasyā
ete
bʰavatas
\
<vaiśvānaro
na
ūtyā>
\
<r̥tāvānam>
iti
Sentence: 13
<vaiśvānaraṃ
dvādaśakapālaṃ
nirvapet
samamānayoḥ
pūrvo
'bʰidruhya>
\
iti
Sentence: 14
tasyā
ete
eva
bʰavatas
\
Sentence: 15
<vaiśvānaraṃ
dvādaśakapālaṃ
nirvaped
aviṃ
pratigr̥hya>
\
iti
tasyā
ete
bʰavatas
\
<vaiśvānaro
na
ūtyā>
<tvam
agne
śociṣā
śośucānas>
\
iti
Sentence: 17
<vaiśvānaraṃ
dvādaśakapālaṃ
nirvaped
ubʰayādat
pratigr̥hyāśvaṃ
vā
puruṣaṃ
vā>
\
iti
Sentence: 18
tasyā
ete
eva
bʰavatas
\
<vaiśvānaraṃ
dvādaśakapālaṃ
nirvapet
sanim
eṣyan>
\
iti
Sentence: 19
tasyā
ete
bʰavatas
\
<vaiśvānaro
na
ūtyā>
<vaiśvānarasya
sumatau
syāma>
\
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.