TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 299
Previous part

Paragraph: 9 
Verse: 125 
Sentence: 8    <ādityaṃ caruṃ nirvapet saṃgrāmam upaprayāsyan> \ iti
   
tasyā ete bʰavatas \ <aditir na uruṣyatu> <mahīm ū ṣu mātaram> iti
Sentence: 9    
<vaiśvānaraṃ dvādaśakapālaṃ nirvaped āyatanaṃ gatvā> \ iti
Sentence: 10    
tasyā ete bʰavatas \ <vaiśvānaro na ūtyā> \ <asmākam agne magʰavatsu dʰāraya> \ iti
Sentence: 11    
<vaiśvānaraṃ dvādaśakapālaṃ nirvaped vidviṣāṇayor annaṃ jagdʰvā> \ iti
Sentence: 12    
tasyā ete bʰavatas \ <vaiśvānaro na ūtyā> \ <r̥tāvānam> iti
Sentence: 13    
<vaiśvānaraṃ dvādaśakapālaṃ nirvapet samamānayoḥ pūrvo 'bʰidruhya> \ iti
Sentence: 14    
tasyā ete eva bʰavatas \
Sentence: 15    
<vaiśvānaraṃ dvādaśakapālaṃ nirvaped aviṃ pratigr̥hya> \ iti
   
tasyā ete bʰavatas \ <vaiśvānaro na ūtyā> <tvam agne śociṣā śośucānas> \ iti
Sentence: 17    
<vaiśvānaraṃ dvādaśakapālaṃ nirvaped ubʰayādat pratigr̥hyāśvaṃ puruṣaṃ vā> \ iti
Sentence: 18    
tasyā ete eva bʰavatas \
   
<vaiśvānaraṃ dvādaśakapālaṃ nirvapet sanim eṣyan> \ iti
Sentence: 19    
tasyā ete bʰavatas \ <vaiśvānaro na ūtyā> <vaiśvānarasya sumatau syāma> \ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.