TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 300
Previous part

Paragraph: 10 
Verse: 125 
Sentence: 21    atʰa vai bʰavati
   
<yo vai saṃvatsaraṃ prayujya na vimuñcaty apratiṣṭhāno vai sa bʰavati> \
Sentence: 22    
<etam eva vaiśvānaraṃ punar āgatya nirvapet> \ iti

Verse: 126 
Sentence: 1    
sa etam eva vaiśvānaraṃ punar āgatya nirvapati
   
<yam eva prayuṅkte taṃ {F bʰāgadʰeyena}* {TSw bʰāgadʰeyena} {BI bʰāgadʰena} vimuñcati pratiṣṭhityai> \ iti brāhmaṇam
Sentence: 1Fn164       
{FN }
Sentence: 2    
atʰa vai bʰavati
Sentence: 3    
<yayā rajjvottamāṃ gām ājet tāṃ bʰrātr̥vyāya prahiṇuyāt> \ iti
Sentence: 4    
sa yayā rajjvottamāṃ gām ājati tāṃ bʰrātr̥vyāya prahitya bʰrātr̥vyasya goṣṭhe nyasyati
Sentence: 5    
<nirr̥tim evāsmai prahiṇoti> \ iti brāhmaṇam \
Sentence: 6    
tasyā ete bʰavataḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.