TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 301
Paragraph: 11
Verse: 126
Sentence: 7
atʰa
vai
bʰavati
\
<aindraṃ
caruṃ
nirvapet
paśukāmas>
\
iti
tasyā
ete
bʰavatas
\
<indraṃ
vo
viśvatas
pari>
\
<indraṃ
naras>
\
iti
\
Sentence: 8
<indrāyendriyāvate
puroḍāśam
ekādaśakapālaṃ
nirvapet
paśukāmas>
\
iti
Sentence: 9
tasyā
ete
bʰavatas
\
<indriyāṇi
śatakratas>
\
<anu
te
dāyi>
\
iti
\
Sentence: 10
<indrāya
gʰarmavate
puroḍāśam
ekādaśakapālaṃ
nirvaped
brahmavarcasakāmas>
\
iti
Sentence: 11
tasyā
ete
bʰavatas
\
<ā
yasmint
sapta
vāsavās>
\
<āmāsu
pakvam
airayas>
\
iti
\
Sentence: 12
<indrāyārkavate
puroḍāśam
ekādaśakapālaṃ
nirvaped
annakāmas>
\
iti
Sentence: 14
tasyā
ete
bʰavatas
\
<indram
id
gātʰino
br̥hat>
\
<gāyanti
tvā
gāyatriṇas>
\
iti
\
Sentence: 15
<indrāya
gʰarmavate
puroḍāśam
ekādaśakapālaṃ
nirvaped
indrāyendriyāvata
indrāyārkavate
bʰūtikāmas>
\
iti
Sentence: 16
tasya
etā
bʰavanti
\
<ā
yasmint
sapta
vāsavās>
\
<āmāsu
pakvam
airayas>
\
<indriyāṇi
śatakratas>
\
<anu
te
dāyi>
\
<indram
id
gātʰino
br̥hat>
\
<gāyanti
tvā
gāyatriṇas>
\
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.