TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 301
Previous part

Paragraph: 11 
Verse: 126 
Sentence: 7    atʰa vai bʰavati \
   
<aindraṃ caruṃ nirvapet paśukāmas> \ iti
   
tasyā ete bʰavatas \ <indraṃ vo viśvatas pari> \ <indraṃ naras> \ iti \
Sentence: 8    
<indrāyendriyāvate puroḍāśam ekādaśakapālaṃ nirvapet paśukāmas> \ iti
Sentence: 9    
tasyā ete bʰavatas \ <indriyāṇi śatakratas> \ <anu te dāyi> \ iti \
Sentence: 10    
<indrāya gʰarmavate puroḍāśam ekādaśakapālaṃ nirvaped brahmavarcasakāmas> \ iti
Sentence: 11    
tasyā ete bʰavatas \ yasmint sapta vāsavās> \ <āmāsu pakvam airayas> \ iti \
Sentence: 12    
<indrāyārkavate puroḍāśam ekādaśakapālaṃ nirvaped annakāmas> \ iti
Sentence: 14    
tasyā ete bʰavatas \ <indram id gātʰino br̥hat> \ <gāyanti tvā gāyatriṇas> \ iti \
Sentence: 15    
<indrāya gʰarmavate puroḍāśam ekādaśakapālaṃ nirvaped indrāyendriyāvata indrāyārkavate bʰūtikāmas> \ iti
Sentence: 16    
tasya etā bʰavanti \ yasmint sapta vāsavās> \ <āmāsu pakvam airayas> \ <indriyāṇi śatakratas> \ <anu te dāyi> \ <indram id gātʰino br̥hat> \ <gāyanti tvā gāyatriṇas> \ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.