TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 302
Paragraph: 12
Verse: 126
Sentence: 20
<indrāyām̐homuce
puroḍāśam
ekādaśakapālaṃ
nirvaped
yaḥ
pāpmanā
gr̥hītaḥ
syāt>
\
iti
Sentence: 21
tasyā
ete
bʰavatas
\
<am̐homuce>
<viveṣa
yan
mā>
\
iti
\
Sentence: 22
<indrāya
vaimr̥dʰāya
puroḍāśam
ekādaśakapālaṃ
nirvaped
yaṃ
mr̥dʰo
'bʰi
praveperan
rāṣṭrāṇi
vābʰi
samiyus>
\
iti
Verse: 127
Sentence: 1
tasyā
ete
bʰavatas
\
<vi
na
indra
mr̥dʰo
jahi>
<mr̥go
na
bʰīmas>
\
iti
\
Sentence: 2
<indrāya
trātre
puroḍāśam
ekādaśakapālaṃ
nirvaped
baddʰo
vā
pariyatto
vā>
\
iti
Sentence: 4
tasyā
ete
bʰavatas
<trātāram
indram>
\
<mā
te
asyām̐
sahasāvan>
\
iti
\
Sentence: 5
<indrāyārkāśvamedʰavate
puroḍāśam
ekādaśakapālaṃ
nirvaped
yaṃ
mahāyajño
nopanamet>
\
iti
Sentence: 6
tasyā
ete
bʰavatas
\
<anavas
te
ratʰam>
\
<vr̥ṣṇe
yat
te>
\
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.