TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 302
Previous part

Paragraph: 12 
Verse: 126 
Sentence: 20    <indrāyām̐homuce puroḍāśam ekādaśakapālaṃ nirvaped yaḥ pāpmanā gr̥hītaḥ syāt> \ iti
Sentence: 21    
tasyā ete bʰavatas \ <am̐homuce> <viveṣa yan mā> \ iti \
Sentence: 22    
<indrāya vaimr̥dʰāya puroḍāśam ekādaśakapālaṃ nirvaped yaṃ mr̥dʰo 'bʰi praveperan rāṣṭrāṇi vābʰi samiyus> \ iti

Verse: 127 
Sentence: 1    
tasyā ete bʰavatas \ <vi na indra mr̥dʰo jahi> <mr̥go na bʰīmas> \ iti \
Sentence: 2    
<indrāya trātre puroḍāśam ekādaśakapālaṃ nirvaped baddʰo pariyatto vā> \ iti
Sentence: 4    
tasyā ete bʰavatas <trātāram indram> \ <mā te asyām̐ sahasāvan> \ iti \
Sentence: 5    
<indrāyārkāśvamedʰavate puroḍāśam ekādaśakapālaṃ nirvaped yaṃ mahāyajño nopanamet> \ iti
Sentence: 6    
tasyā ete bʰavatas \ <anavas te ratʰam> \ <vr̥ṣṇe yat te> \ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.