TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 303
Previous part

Paragraph: 13 
Verse: 127 
Sentence: 8    <indrāyānvr̥jave puroḍāśam ekādaśakapālaṃ nirvaped grāmakāmas> \ iti
Sentence: 9    
tasyā ete bʰavatas \ <anvaha māsās> \ <anu te dāyi> \ iti \
   
<indrāṇyai caruṃ nirvaped yasya senāsam̐śiteva syāt> \ iti \
Sentence: 10    
atʰa vai bʰavati
   
<balbajān apīdʰme saṃnahyet>
Sentence: 11    
<tān sahedʰmenābʰyādadʰyāt> \ iti
   
tān sahaivedʰmenābʰyādadʰāti
Sentence: 12    
tasyā ete bʰavatas \ <indrāṇīm āsu nāriṣu> <nāham indrāṇi rāraṇa> \ iti \
Sentence: 13    
<indrāya manyumate manasvate puroḍāśam ekādaśakapālaṃ nirvapet saṃgrāme saṃyatte> \ iti
Sentence: 14    
tasyā ete bʰavatas \ <yo jāta eva> \ te maha {F indroty}* {TS indroty} {BI indro 'ty} ugra> iti \
Sentence: 14Fn165       
{FN emended. Ed: indro 'ty. see @TS.1.7.13.2.f. }
Sentence: 15    
<etām eva nirvaped yo hatamanā iva syāt> \ iti
Sentence: 16    
tasyā ete bʰavatas \
   
<etām eva nirvaped yaḥ svayaṃpāpa iva syāt> \ iti
Sentence: 17    
tasyā ete eva bʰavataḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.