TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 303
Paragraph: 13
Verse: 127
Sentence: 8
<indrāyānvr̥jave
puroḍāśam
ekādaśakapālaṃ
nirvaped
grāmakāmas>
\
iti
Sentence: 9
tasyā
ete
bʰavatas
\
<anvaha
māsās>
\
<anu
te
dāyi>
\
iti
\
<indrāṇyai
caruṃ
nirvaped
yasya
senāsam̐śiteva
syāt>
\
iti
\
Sentence: 10
atʰa
vai
bʰavati
<balbajān
apīdʰme
saṃnahyet>
Sentence: 11
<tān
sahedʰmenābʰyādadʰyāt>
\
iti
tān
sahaivedʰmenābʰyādadʰāti
Sentence: 12
tasyā
ete
bʰavatas
\
<indrāṇīm
āsu
nāriṣu>
<nāham
indrāṇi
rāraṇa>
\
iti
\
Sentence: 13
<indrāya
manyumate
manasvate
puroḍāśam
ekādaśakapālaṃ
nirvapet
saṃgrāme
saṃyatte>
\
iti
Sentence: 14
tasyā
ete
bʰavatas
\
<yo
jāta
eva>
\
<ā
te
maha
{
F
indroty}
*
{
TS
indroty}
{
BI
indro
'ty}
ugra>
iti
\
Sentence: 14Fn165
{FN
emended
.
Ed
:
indro
'ty
.
see
@TS.1.7.13.2.f
. }
Sentence: 15
<etām
eva
nirvaped
yo
hatamanā
iva
syāt>
\
iti
Sentence: 16
tasyā
ete
bʰavatas
\
<etām
eva
nirvaped
yaḥ
svayaṃpāpa
iva
syāt>
\
iti
Sentence: 17
tasyā
ete
eva
bʰavataḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.