TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 304
Previous part

Paragraph: 14 
Verse: 127 
Sentence: 18    <indrāya dātre puroḍāśam ekādaśakapālaṃ nirvaped yaḥ kāmayeta dānakāmā me prajāḥ syus> \ iti
Sentence: 19    
tasyā ete bʰavatas \ <mā no mardʰīs> \ bʰara> \ iti \
Sentence: 20    
<indrāya pradātre puroḍāśam ekādaśakapālaṃ nirvaped yasmai prattam iva san na pradīyeta> \ iti
Sentence: 21    
tasyā ete bʰavatas \ <pradātāram̐ havāmahe> <pradātā vajrī> \ iti \
Sentence: 22    
<indrāya sutrāmṇe puroḍāśam ekādaśakapālaṃ nirvaped aparuddʰo vāparudʰyamāno vā> iti

Verse: 128 
Sentence: 1    
tasyā ete bʰavatas \ <indraḥ sutrāmā> <tasya vayam̐ sumatau yajñiyasya> \ iti
Sentence: 3    
<yo 'lam̐ śriyai san sadr̥ṅ samānaiḥ syāt tasmā etam aindram ekādaśakapālaṃ nirvapet> \ iti \
Sentence: 4    
atʰa vai bʰavati
   
<revatī puro'nuvākyā bʰavati śāntyā apradāhāya śakvarī yājyā> \ iti
Sentence: 5    
tasyā ete bʰavatas \ <revatīr naḥ> <pro ṣv asmai puroratʰam> iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.