TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 304
Paragraph: 14
Verse: 127
Sentence: 18
<indrāya
dātre
puroḍāśam
ekādaśakapālaṃ
nirvaped
yaḥ
kāmayeta
dānakāmā
me
prajāḥ
syus>
\
iti
Sentence: 19
tasyā
ete
bʰavatas
\
<mā
no
mardʰīs>
\
<ā
tū
bʰara>
\
iti
\
Sentence: 20
<indrāya
pradātre
puroḍāśam
ekādaśakapālaṃ
nirvaped
yasmai
prattam
iva
san
na
pradīyeta>
\
iti
Sentence: 21
tasyā
ete
bʰavatas
\
<pradātāram̐
havāmahe>
<pradātā
vajrī>
\
iti
\
Sentence: 22
<indrāya
sutrāmṇe
puroḍāśam
ekādaśakapālaṃ
nirvaped
aparuddʰo
vāparudʰyamāno
vā>
iti
Verse: 128
Sentence: 1
tasyā
ete
bʰavatas
\
<indraḥ
sutrāmā>
<tasya
vayam̐
sumatau
yajñiyasya>
\
iti
Sentence: 3
<yo
'lam̐
śriyai
san
sadr̥ṅ
samānaiḥ
syāt
tasmā
etam
aindram
ekādaśakapālaṃ
nirvapet>
\
iti
\
Sentence: 4
atʰa
vai
bʰavati
<revatī
puro'nuvākyā
bʰavati
śāntyā
apradāhāya
śakvarī
yājyā>
\
iti
Sentence: 5
tasyā
ete
bʰavatas
\
<revatīr
naḥ>
<pro
ṣv
asmai
puroratʰam>
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.