TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 305
Paragraph: 15
Verse: 128
Sentence: 7
atʰa
vai
bʰavati
\
<āgnāvaiṣṇavam
ekādaśakapālaṃ
nirvaped
abʰicaran>
\
<sarasvaty
ājyabʰāgā
syāt>
\
Sentence: 8
<bārhaspatyaś
carus>
\
iti
\
atʰa
vai
bʰavati
<prati
vai
parastād
abʰicarantam
abʰicaranti>
Sentence: 9
<dvedve
puro'nuvākye
kuryād
atiprayuktyai>
\
iti
Sentence: 10
sa
dvirdviḥ
puro'nuvākyām
anvāha
tristrir
haviṣām
avadyati
Sentence: 11
tasyā
etā
bʰavanti
\
<agnāviṣṇū>
<agnāviṣṇū>
<pra
ṇo
devī>
\
<ā
no
divas>
\
<br̥haspate>
\
<evā
pitre>
\
iti
\
Sentence: 12
<etayaiva
yajetābʰicaryamāṇas>
\
iti
Sentence: 13
tasyā
etā
eva
bʰavanti
\
<āgnāvaiṣṇavam
ekādaśakapālaṃ
nirvaped
yaṃ
yajño
nopanamet>
\
iti
Sentence: 14
tasyā
ete
bʰavatas
\
<agnāviṣṇū>
<agnāviṣṇū>
iti
\
Sentence: 15
<āgnāvaiṣṇavaṃ
gʰr̥te
caruṃ
nirvapec
cakṣuṣkāmas>
\
iti
Sentence: 16
tasyā
ete
eva
bʰavataḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.