TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 305
Previous part

Paragraph: 15 
Verse: 128 
Sentence: 7    atʰa vai bʰavati \
   
<āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped abʰicaran> \
   
<sarasvaty ājyabʰāgā syāt> \
Sentence: 8    
<bārhaspatyaś carus> \ iti \
   
atʰa vai bʰavati
   
<prati vai parastād abʰicarantam abʰicaranti>
Sentence: 9    
<dvedve puro'nuvākye kuryād atiprayuktyai> \ iti
Sentence: 10    
sa dvirdviḥ puro'nuvākyām anvāha
   
tristrir haviṣām avadyati
Sentence: 11    
tasyā etā bʰavanti \ <agnāviṣṇū> <agnāviṣṇū> <pra ṇo devī> \ no divas> \ <br̥haspate> \ <evā pitre> \ iti \
Sentence: 12    
<etayaiva yajetābʰicaryamāṇas> \ iti
Sentence: 13    
tasyā etā eva bʰavanti \
   
<āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped yaṃ yajño nopanamet> \ iti
Sentence: 14    
tasyā ete bʰavatas \ <agnāviṣṇū> <agnāviṣṇū> iti \
Sentence: 15    
<āgnāvaiṣṇavaṃ gʰr̥te caruṃ nirvapec cakṣuṣkāmas> \ iti
Sentence: 16    
tasyā ete eva bʰavataḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.