TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 306
Paragraph: 16
Verse: 128
Sentence: 17
atʰa
vai
bʰavati
\
<indriyaṃ
vai
vīryaṃ
vr̥ṅkte
bʰrātr̥vyo
yajamāno
'yajamānasya>
\
Sentence: 18
<adʰvarakalpāṃ
pratinirvaped
bʰrātr̥vye
yajamāne>
<nāsyendriyaṃ
vīryaṃ
vr̥ṅkte>
Sentence: 19
<purā
vācaḥ
pravaditor
nirvapet>
\
iti
sa
purā
vācaḥ
pravaditor
mahārātra
uttʰāya
\
Sentence: 20
<āgnāvaiṣṇavam
aṣṭākapālaṃ
nirvapet
prātaḥsavanasyākāle>
Sentence: 21
<sarasvaty
ājyabʰāgā
syāt>
\
<bārhaspatyaś
carus>
\
iti
tasyā
etā
bʰavanti
\
<agnāviṣṇū>
<agnāviṣṇū>
<pra
ṇo
devī>
\
<ā
no
divas>
\
<br̥haspate>
\
<evā
pitre>
\
iti
\
Verse: 129
Sentence: 1
<āgnāvaiṣṇavam
ekādaśakapālaṃ
nirvapen
mādʰyaṃdinasya
savanasyākāle>
Sentence: 2
<sarasvaty
ājyabʰāgā
syāt>
\
<bārhaspatyaś
carus>
\
iti
tasyā
etā
eva
bʰavanti
\
Sentence: 3
<āgnāvaiṣṇavaṃ
dvādaśakapālaṃ
nirvapet
tr̥tīyasavanasyākāle>
Sentence: 4
<sarasvaty
ājyabʰāgā
syāt>
\
<bārhaspatyaś
carus>
\
iti
tasyā
etā
eva
bʰavanti
Sentence: 5
<maitrāvaruṇam
ekakapālaṃ
nirvaped
vaśāyai
kāle>
\
iti
tasyā
ete
bʰavatas
\
<ā
no
mitrāvaruṇā>
<pra
bāhavā>
\
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.