TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 306
Previous part

Paragraph: 16 
Verse: 128 
Sentence: 17    atʰa vai bʰavati \
   
<indriyaṃ vai vīryaṃ vr̥ṅkte bʰrātr̥vyo yajamāno 'yajamānasya> \
Sentence: 18    
<adʰvarakalpāṃ pratinirvaped bʰrātr̥vye yajamāne>
   
<nāsyendriyaṃ vīryaṃ vr̥ṅkte>
Sentence: 19    
<purā vācaḥ pravaditor nirvapet> \ iti
   
sa purā vācaḥ pravaditor mahārātra uttʰāya \
Sentence: 20    
<āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātaḥsavanasyākāle>
Sentence: 21    
<sarasvaty ājyabʰāgā syāt> \
   
<bārhaspatyaś carus> \ iti
   
tasyā etā bʰavanti \ <agnāviṣṇū> <agnāviṣṇū> <pra ṇo devī> \ no divas> \ <br̥haspate> \ <evā pitre> \ iti \

Verse: 129 
Sentence: 1    
<āgnāvaiṣṇavam ekādaśakapālaṃ nirvapen mādʰyaṃdinasya savanasyākāle>
Sentence: 2    
<sarasvaty ājyabʰāgā syāt> \
   
<bārhaspatyaś carus> \ iti
   
tasyā etā eva bʰavanti \
Sentence: 3    
<āgnāvaiṣṇavaṃ dvādaśakapālaṃ nirvapet tr̥tīyasavanasyākāle>
Sentence: 4    
<sarasvaty ājyabʰāgā syāt> \
   
<bārhaspatyaś carus> \ iti
   
tasyā etā eva bʰavanti
Sentence: 5    
<maitrāvaruṇam ekakapālaṃ nirvaped vaśāyai kāle> \ iti
   
tasyā ete bʰavatas \ no mitrāvaruṇā> <pra bāhavā> \ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.