TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 307
Paragraph: 17
Verse: 129
Sentence: 7
<yo
brahmavarcasakāmaḥ
syāt
tasmā
etam̐
somāraudraṃ
caruṃ
{
F
tiṣyāpūrṇamāse}
*
{TSw
}
{
TSgols
}
{
BI
tiṣyāpūrṇamāse}
nirvapet>
\
iti
Sentence: 7Fn166
{FN
}
Sentence: 8
sa
yo
brahmavarcasakāmaḥ
syāt
sa
taiṣyāṃ
paurṇamāsyām̐
somāraudraṃ
caruṃ
nirvapati
Sentence: 9
pariśrite
yājayati
\
Sentence: 10
atʰa
vai
bʰavati
<śvetāyai
śvetavatsāyai
dugdʰaṃ
matʰitam
ājyaṃ
bʰavaty
ājyaṃ
prokṣaṇam>
Sentence: 11
<ājyena
mārjayante>
<yāvad
eva
brahmavarcasaṃ
tat
sarvaṃ
karoti>
\
Sentence: 12
<ati
brahmavarcasaṃ
kriyata
ity
āhus>
\
<īśvaro
duścarmā
bʰavitor
iti>
Sentence: 13
<mānavī
r̥cau
dʰāyye
kuryāt>
\
iti
<makṣū
devavato
ratʰas>
\
ity
etāsāṃ
dve
dʰāyyāloke
dadʰāti
Sentence: 14
tasyā
ete
bʰavatas
\
<somārudrā
vivr̥hataṃ
viṣūcīm>
\
<somārudrā
yuvam
etāni>
\
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.