TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 307
Previous part

Paragraph: 17 
Verse: 129 
Sentence: 7    <yo brahmavarcasakāmaḥ syāt tasmā etam̐ somāraudraṃ caruṃ {F tiṣyāpūrṇamāse}* {TSw } {TSgols } {BI tiṣyāpūrṇamāse} nirvapet> \ iti
Sentence: 7Fn166       
{FN }
Sentence: 8    
sa yo brahmavarcasakāmaḥ syāt sa taiṣyāṃ paurṇamāsyām̐ somāraudraṃ caruṃ nirvapati
Sentence: 9    
pariśrite yājayati \
Sentence: 10    
atʰa vai bʰavati
   
<śvetāyai śvetavatsāyai dugdʰaṃ matʰitam ājyaṃ bʰavaty ājyaṃ prokṣaṇam>
Sentence: 11    
<ājyena mārjayante>
   
<yāvad eva brahmavarcasaṃ tat sarvaṃ karoti> \
Sentence: 12    
<ati brahmavarcasaṃ kriyata ity āhus> \
   
<īśvaro duścarmā bʰavitor iti>
Sentence: 13    
<mānavī r̥cau dʰāyye kuryāt> \ iti
   
<makṣū devavato ratʰas> \ ity etāsāṃ dve dʰāyyāloke dadʰāti
Sentence: 14    
tasyā ete bʰavatas \ <somārudrā vivr̥hataṃ viṣūcīm> \ <somārudrā yuvam etāni> \ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.