TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 308
Previous part

Paragraph: 18 
Verse: 129 
Sentence: 16    <yadi bibʰīyād duścarmā bʰaviṣyāmīti somāpauṣṇaṃ caruṃ nirvapet> \ iti
Sentence: 17    
tasya ete bʰavatas \ <somapūṣaṇā> \ <imau devau> \ iti
Sentence: 18    
<somāraudraṃ caruṃ nirvapet prajākāmas> \ iti
   
tasyā ete bʰavatas \ <somārudrā vivr̥hataṃ viṣūcīm> \ <somārudrā yuvam etāni> \ iti

Verse: 130 
Sentence: 1    
<somāraudraṃ caruṃ nirvaped abʰicaran> \ iti
   
tasyā ete eva bʰavataḥ
Sentence: 2    
<somāraudraṃ caruṃ nirvapej jyogāmayāvī> \ iti \
   
etayeṣṭyā yakṣyamāṇa upakalpayate hotānaḍvāham \
Sentence: 3    
tasyā ete eva bʰavatas \
   
anvāhāryam āsādya hotānaḍvāhaṃ dadāti
Sentence: 4    
<somāraudraṃ caruṃ nirvaped yaḥ kāmayeta sve 'smā āyatane bʰrātr̥vyaṃ janayeyam> iti
Sentence: 5    
so 'parakṣetramaryādāyām adʰyavasāya matʰitvāgnīn vihr̥tya somāraudram caruṃ nirvapati \
Sentence: 7    
atʰa vai bʰavati
   
<vediṃ parigr̥hyārdʰam uddʰanyād ardʰaṃ na> \
   
<ardʰaṃ barhiṣa str̥ṇīyād ardʰaṃ na> \
Sentence: 8    
<ardʰam idʰmasyābʰyādadʰyād ardʰaṃ na>
   
<sva evāsmā āyatane bʰrātr̥vyaṃ janayati> \ iti brāhmaṇam \
Sentence: 9    
tasyā ete bʰavataḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.