TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 308
Paragraph: 18
Verse: 129
Sentence: 16
<yadi
bibʰīyād
duścarmā
bʰaviṣyāmīti
somāpauṣṇaṃ
caruṃ
nirvapet>
\
iti
Sentence: 17
tasya
ete
bʰavatas
\
<somapūṣaṇā>
\
<imau
devau>
\
iti
Sentence: 18
<somāraudraṃ
caruṃ
nirvapet
prajākāmas>
\
iti
tasyā
ete
bʰavatas
\
<somārudrā
vivr̥hataṃ
viṣūcīm>
\
<somārudrā
yuvam
etāni>
\
iti
Verse: 130
Sentence: 1
<somāraudraṃ
caruṃ
nirvaped
abʰicaran>
\
iti
tasyā
ete
eva
bʰavataḥ
Sentence: 2
<somāraudraṃ
caruṃ
nirvapej
jyogāmayāvī>
\
iti
\
etayeṣṭyā
yakṣyamāṇa
upakalpayate
hotānaḍvāham
\
Sentence: 3
tasyā
ete
eva
bʰavatas
\
anvāhāryam
āsādya
hotānaḍvāhaṃ
dadāti
Sentence: 4
<somāraudraṃ
caruṃ
nirvaped
yaḥ
kāmayeta
sve
'smā
āyatane
bʰrātr̥vyaṃ
janayeyam>
iti
Sentence: 5
so
'parakṣetramaryādāyām
adʰyavasāya
matʰitvāgnīn
vihr̥tya
somāraudram
caruṃ
nirvapati
\
Sentence: 7
atʰa
vai
bʰavati
<vediṃ
parigr̥hyārdʰam
uddʰanyād
ardʰaṃ
na>
\
<ardʰaṃ
barhiṣa
str̥ṇīyād
ardʰaṃ
na>
\
Sentence: 8
<ardʰam
idʰmasyābʰyādadʰyād
ardʰaṃ
na>
<sva
evāsmā
āyatane
bʰrātr̥vyaṃ
janayati>
\
iti
brāhmaṇam
\
Sentence: 9
tasyā
ete
bʰavataḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.