TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 309
Previous part

Paragraph: 19 
Verse: 130 
Sentence: 10    atʰa vai bʰavati \
   
<aindram ekādaśakapālaṃ nirvapen mārutam̐ saptakapālaṃ grāmakāmas> \ iti \
Sentence: 11    
atʰa vai bʰavati \
   
<āhavanīya aindram adʰiśrayati gārhapatye mārutam>
Sentence: 12    
<anūcyamāna āsādayati> \ iti
   
kāle pratyañcam aindram āsādayati \
Sentence: 13    
anūcyamānāsu sāmidʰenīṣu mārutam \
   
tasyā etā bʰavanti \ <indraṃ vo viśvatas pari> \ <indraṃ naras> \ <maruto yad dʰa vo divas> \ <yā vaḥ śarma> \ iti
Sentence: 15    
<etām eva nirvaped yaḥ kāmayeta kṣatrāya ca viśe ca samadaṃ dadʰyām iti> \
Sentence: 16    
<aindrasyāvadyan brūyāt \ <indrāyānubrūhi> \ iti> \
   
<indraṃ vo viśvatas pari> \ ity anvāha \
Sentence: 17    
atyākramya \ <āśrāvya> \ āha <<maruto yaja> \ iti>
   
<yā vaḥ śarma> \ iti yajati
Sentence: 18    
<mārutasyāvadyan brūyāt \ <marudbʰyo 'nubrūhi> \ iti>
   
<maruto yad dʰa vo divas> \ ity anvāha \
Sentence: 19    
atyākramya \ <āśrāvya> \ āha \ <<indraṃ yaja> \ iti> \
   
<indraṃ naras> \ iti yajati
   
<sva evaibʰyo bʰāgadʰeye samadaṃ dadʰāti vitr̥m̐hāṇās tiṣṭhanti> \ iti brāhmaṇam

Verse: 131 
Sentence: 1    
<etām eva nirvaped yaḥ kāmayeta kalperan> \ iti
   
<yatʰādevatam avadāya yatʰādevataṃ yajet> \
Sentence: 2    
<bʰāgadʰeyenaivainān yatʰāyatʰaṃ kalpayati>
   
<kalpanta eva> \ iti brāhmaṇam \
Sentence: 3    
tasyā etā bʰavanti yāḥ pūrvasyāḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.