TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 309
Paragraph: 19
Verse: 130
Sentence: 10
atʰa
vai
bʰavati
\
<aindram
ekādaśakapālaṃ
nirvapen
mārutam̐
saptakapālaṃ
grāmakāmas>
\
iti
\
Sentence: 11
atʰa
vai
bʰavati
\
<āhavanīya
aindram
adʰiśrayati
gārhapatye
mārutam>
Sentence: 12
<anūcyamāna
āsādayati>
\
iti
kāle
pratyañcam
aindram
āsādayati
\
Sentence: 13
anūcyamānāsu
sāmidʰenīṣu
mārutam
\
tasyā
etā
bʰavanti
\
<indraṃ
vo
viśvatas
pari>
\
<indraṃ
naras>
\
<maruto
yad
dʰa
vo
divas>
\
<yā
vaḥ
śarma>
\
iti
Sentence: 15
<etām
eva
nirvaped
yaḥ
kāmayeta
kṣatrāya
ca
viśe
ca
samadaṃ
dadʰyām
iti>
\
Sentence: 16
<aindrasyāvadyan
brūyāt
\
<indrāyānubrūhi>
\
iti>
\
<indraṃ
vo
viśvatas
pari>
\
ity
anvāha
\
Sentence: 17
atyākramya
\
<āśrāvya>
\
āha
<<maruto
yaja>
\
iti>
<yā
vaḥ
śarma>
\
iti
yajati
Sentence: 18
<mārutasyāvadyan
brūyāt
\
<marudbʰyo
'nubrūhi>
\
iti>
<maruto
yad
dʰa
vo
divas>
\
ity
anvāha
\
Sentence: 19
atyākramya
\
<āśrāvya>
\
āha
\
<<indraṃ
yaja>
\
iti>
\
<indraṃ
naras>
\
iti
yajati
<sva
evaibʰyo
bʰāgadʰeye
samadaṃ
dadʰāti
vitr̥m̐hāṇās
tiṣṭhanti>
\
iti
brāhmaṇam
Verse: 131
Sentence: 1
<etām
eva
nirvaped
yaḥ
kāmayeta
kalperan>
\
iti
<yatʰādevatam
avadāya
yatʰādevataṃ
yajet>
\
Sentence: 2
<bʰāgadʰeyenaivainān
yatʰāyatʰaṃ
kalpayati>
<kalpanta
eva>
\
iti
brāhmaṇam
\
Sentence: 3
tasyā
etā
bʰavanti
yāḥ
pūrvasyāḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.