TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 310
Paragraph: 20
Verse: 131
Sentence: 4
<aindram
ekādaśakapālaṃ
nirvaped
vaiśvadevaṃ
dvādaśakapālaṃ
grāmakāmas>
\
iti
\
Sentence: 5
etayeṣṭyā
yakṣyamāṇa
upakalpayata
upādʰāyyapūrvayaṃ
vāsas
\
atʰa
vai
bʰavati
\
Sentence: 6
<aindrasyāvadāya
vaiśvadevasyāvadyet>
\
<atʰaindrasyopariṣṭāt>
\
iti
\
sa
aindrasyāvadāya
dvir
vaiśvadevasyāvadyati
\
Sentence: 7
atʰaindrasyopariṣṭāt
\
<indriyeṇaivāsmā
ubʰayataḥ
sajātān
parigr̥hṇāti>
\
iti
brāhmaṇam
\
Sentence: 8
tasyā
ete
bʰavatas
\
<bʰareṣv
indram>
\
<mamattu
nas>
\
iti
\
Sentence: 9
anvāhāryam
āsādyopādʰāyyapūrvayaṃ
vāso
dadāti
Sentence: 10
<pr̥śniyai
dugdʰe
praiyaṅgavaṃ
caruṃ
nirvapen
marudbʰyo
grāmakāmas>
\
iti
\
Sentence: 11
atʰa
vai
bʰavati
<priyavatī
yājyānuvākye
bʰavatas>
\
iti
tasyā
ete
bʰavatas
\
<priyā
vo
nāma
huve
turāṇām>
\
<śriyase
kaṃ
bʰānubʰis>
\
iti
Sentence: 13
<yaḥ
samānair
mitʰo
vipriyaḥ
syāt
tam
etayā
saṃjñānyā
yājayet>
\
iti
Sentence: 14
sa
yaiḥ
saṃjijñāsīta
teṣūpasameteṣv
agnaye
vasumate
puroḍāśam
aṣṭākapālaṃ
nirvapati
Sentence: 15
<somāya
rudravate
carum
indrāya
marutvate
puroḍāśam
ekādaśakapālaṃ
varuṇāyādityavate
carum>
iti
Sentence: 17
tasyā
ete
bʰavatas
\
<agniḥ
pratʰamo
vasubʰir
no
avyāt>
<saṃ
no
devo
vasubʰis>
\
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.