TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 310
Previous part

Paragraph: 20 
Verse: 131 
Sentence: 4    <aindram ekādaśakapālaṃ nirvaped vaiśvadevaṃ dvādaśakapālaṃ grāmakāmas> \ iti \
Sentence: 5    
etayeṣṭyā yakṣyamāṇa upakalpayata upādʰāyyapūrvayaṃ vāsas \
   
atʰa vai bʰavati \
Sentence: 6    
<aindrasyāvadāya vaiśvadevasyāvadyet> \
   
<atʰaindrasyopariṣṭāt> \ iti \
   
sa aindrasyāvadāya dvir vaiśvadevasyāvadyati \
Sentence: 7    
atʰaindrasyopariṣṭāt \
   
<indriyeṇaivāsmā ubʰayataḥ sajātān parigr̥hṇāti> \ iti brāhmaṇam \
Sentence: 8    
tasyā ete bʰavatas \ <bʰareṣv indram> \ <mamattu nas> \ iti \
Sentence: 9    
anvāhāryam āsādyopādʰāyyapūrvayaṃ vāso dadāti
Sentence: 10    
<pr̥śniyai dugdʰe praiyaṅgavaṃ caruṃ nirvapen marudbʰyo grāmakāmas> \ iti \
Sentence: 11    
atʰa vai bʰavati
   
<priyavatī yājyānuvākye bʰavatas> \ iti
   
tasyā ete bʰavatas \ <priyā vo nāma huve turāṇām> \ <śriyase kaṃ bʰānubʰis> \ iti
Sentence: 13    
<yaḥ samānair mitʰo vipriyaḥ syāt tam etayā saṃjñānyā yājayet> \ iti
Sentence: 14    
sa yaiḥ saṃjijñāsīta teṣūpasameteṣv agnaye vasumate puroḍāśam aṣṭākapālaṃ nirvapati
Sentence: 15    
<somāya rudravate carum indrāya marutvate puroḍāśam ekādaśakapālaṃ varuṇāyādityavate carum> iti
Sentence: 17    
tasyā ete bʰavatas \ <agniḥ pratʰamo vasubʰir no avyāt> <saṃ no devo vasubʰis> \ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.