TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 311
Previous part

Paragraph: 21 
Verse: 131 
Sentence: 19    <ādityebʰyo bʰuvadvadbʰyaś caruṃ nirvaped bʰūtikāmas> \ iti
   
tasyā ete bʰavatas \ <yajño devānām> \ <śucir apas> \ iti \

Verse: 132 
Sentence: 1    
<ādityebʰyo dʰārayadvadbʰyaś caruṃ nirvaped aparuddʰo vāparudʰyamāno vā> \ iti \
Sentence: 2    
atʰa \ <adite 'numanyasva> \ ity aparudʰyamāno 'paroddʰuḥ padapām̐sūn ādatte \
Sentence: 3    
atʰainān ādāyāharati \ <upapreta marutaḥ sudānava enā viśpatinābʰy amum̐ rājānam> iti \
Sentence: 4    
atʰainān yajamānasyāñjalāv āvapati <satyāśīs> \ iti \
Sentence: 5    
<iha manas> \ ity upanigr̥hṇīte \
Sentence: 6    
atraitān padapām̐sūnasaṃcare parāvapati \
   
atra yaṃ yajamāno dveṣṭi taṃ manasā dʰyāyati
Sentence: 7    
tasyā ete bʰavatas \ <dʰārayanta ādityāsas> <tisro bʰūmīr dʰārayan> \ iti
Sentence: 8    
<yaḥ parastād grāmyavādī syāt tasya gr̥hād vrīhīn āharet> \
Sentence: 9    
<śuklām̐ś ca kr̥ṣṇām̐ś ca vicinuyāt> \ iti \
   
atʰa vai bʰavati
   
<ye śuklāḥ syus tam ādityaṃ caruṃ nirvapet> \ iti
Sentence: 10    
tasyā ete bʰavatas <tyān nu kṣatriyān> <na dakṣiṇā> \ iti \
Sentence: 11    
<ādityā vai devatayā viḍ viśam evāvagaccʰati> \ iti brāhmaṇam
Sentence: 12    
atʰa vai bʰavati \
   
<avagatāsya viḍ anavagatam̐ rāṣṭram ity āhus> \
   
<ye kr̥ṣṇāḥ syus taṃ vāruṇaṃ caruṃ nirvapet> \ iti
Sentence: 13    
tasyā ete bʰavatas \ <imaṃ me varuṇa> <tat tvā yāmi> \ iti
Sentence: 14    
<vāruṇaṃ vai rāṣṭram>
   
<ubʰe eva viśaṃ ca rāṣṭraṃ cāvagaccʰati> \ iti brāhmaṇam //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.