TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 311
Paragraph: 21
Verse: 131
Sentence: 19
<ādityebʰyo
bʰuvadvadbʰyaś
caruṃ
nirvaped
bʰūtikāmas>
\
iti
tasyā
ete
bʰavatas
\
<yajño
devānām>
\
<śucir
apas>
\
iti
\
Verse: 132
Sentence: 1
<ādityebʰyo
dʰārayadvadbʰyaś
caruṃ
nirvaped
aparuddʰo
vāparudʰyamāno
vā>
\
iti
\
Sentence: 2
atʰa
\
<adite
'numanyasva>
\
ity
aparudʰyamāno
'paroddʰuḥ
padapām̐sūn
ādatte
\
Sentence: 3
atʰainān
ādāyāharati
\
<upapreta
marutaḥ
sudānava
enā
viśpatinābʰy
amum̐
rājānam>
iti
\
Sentence: 4
atʰainān
yajamānasyāñjalāv
āvapati
<satyāśīs>
\
iti
\
Sentence: 5
<iha
manas>
\
ity
upanigr̥hṇīte
\
Sentence: 6
atraitān
padapām̐sūnasaṃcare
parāvapati
\
atra
yaṃ
yajamāno
dveṣṭi
taṃ
manasā
dʰyāyati
Sentence: 7
tasyā
ete
bʰavatas
\
<dʰārayanta
ādityāsas>
<tisro
bʰūmīr
dʰārayan>
\
iti
Sentence: 8
<yaḥ
parastād
grāmyavādī
syāt
tasya
gr̥hād
vrīhīn
āharet>
\
Sentence: 9
<śuklām̐ś
ca
kr̥ṣṇām̐ś
ca
vicinuyāt>
\
iti
\
atʰa
vai
bʰavati
<ye
śuklāḥ
syus
tam
ādityaṃ
caruṃ
nirvapet>
\
iti
Sentence: 10
tasyā
ete
bʰavatas
<tyān
nu
kṣatriyān>
<na
dakṣiṇā>
\
iti
\
Sentence: 11
<ādityā
vai
devatayā
viḍ
viśam
evāvagaccʰati>
\
iti
brāhmaṇam
Sentence: 12
atʰa
vai
bʰavati
\
<avagatāsya
viḍ
anavagatam̐
rāṣṭram
ity
āhus>
\
<ye
kr̥ṣṇāḥ
syus
taṃ
vāruṇaṃ
caruṃ
nirvapet>
\
iti
Sentence: 13
tasyā
ete
bʰavatas
\
<imaṃ
me
varuṇa>
<tat
tvā
yāmi>
\
iti
Sentence: 14
<vāruṇaṃ
vai
rāṣṭram>
<ubʰe
eva
viśaṃ
ca
rāṣṭraṃ
cāvagaccʰati>
\
iti
brāhmaṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.