TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 312
Previous part

Paragraph: 22 
Verse: 132 
Sentence: 16    atʰa vai bʰavati
   
<yadi nāvagaccʰed imam aham ādityebʰyo bʰāyaṃ nirvapāmy āmuṣmād amuṣyai viśo 'vagantor iti nirvapet> \ iti

Verse: 133 
Sentence: 1    
nirupyoparamati \
   
atʰāvagaccʰate sam̐sādayati
   
tasyā ete bʰavatas \ <yajño devānām> <ādityānām avasā nūtanena> \ iti \
Sentence: 2    
<ādityā evainaṃ bʰāgadʰeyaṃ prepsanto viśam avagamayanti> \ iti brāhmaṇam
Sentence: 3    
atʰa vai bʰavati
Sentence: 4    
<yadi nāvagaccʰed āśvattʰān mayūkʰān sapta madʰyameṣāyām upahanyāt> \ iti
Sentence: 5    
prāgīṣamano 'vastʰāpayitvāśvattʰān mayūkʰān sapta madʰyameṣāyām upahanti
Sentence: 6    
madʰyamam upahatya trīn pratīcas trīn prāca āyātayati \ <<idam aham ādityān badʰnāmy āmuṣmād amuṣyai viśo 'vagantos> \ iti> \
Sentence: 7    
<ādityā evainaṃ baddʰavīrā viśam avagamayanti> \ iti brāhmaṇam
Sentence: 8    
atʰa vai bʰavati
Sentence: 9    
<yadi nāvagaccʰed etam evādityaṃ caruṃ nirvapet> \
   
<idʰme 'pi mayūkʰān saṃnahyet>
Sentence: 10    
<tān sahedʰmenābʰyādadʰyāt> \ iti
   
tān sahaivedʰmenābʰyādadʰāti \
   
<anaparudʰyam evāvagaccʰati> \ iti brāhmaṇam
Sentence: 11    
atʰa vai bʰavati \
   
<āśvattʰā bʰavanti>
Sentence: 12    
<marutāṃ etad ojo yad aśvattʰas> \
   
<ojasaiva viśam avagaccʰati>
Sentence: 13    
<sapta bʰavanti>
   
<saptagaṇā vai marutas> \
   
<gaṇaśa eva viśam avagaccʰati> \ iti brāhmaṇam \
Sentence: 14    
tasyā ete eva bʰavataḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.