TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 312
Paragraph: 22
Verse: 132
Sentence: 16
atʰa
vai
bʰavati
<yadi
nāvagaccʰed
imam
aham
ādityebʰyo
bʰāyaṃ
nirvapāmy
āmuṣmād
amuṣyai
viśo
'vagantor
iti
nirvapet>
\
iti
Verse: 133
Sentence: 1
nirupyoparamati
\
atʰāvagaccʰate
sam̐sādayati
tasyā
ete
bʰavatas
\
<yajño
devānām>
<ādityānām
avasā
nūtanena>
\
iti
\
Sentence: 2
<ādityā
evainaṃ
bʰāgadʰeyaṃ
prepsanto
viśam
avagamayanti>
\
iti
brāhmaṇam
Sentence: 3
atʰa
vai
bʰavati
Sentence: 4
<yadi
nāvagaccʰed
āśvattʰān
mayūkʰān
sapta
madʰyameṣāyām
upahanyāt>
\
iti
Sentence: 5
prāgīṣamano
'vastʰāpayitvāśvattʰān
mayūkʰān
sapta
madʰyameṣāyām
upahanti
Sentence: 6
madʰyamam
upahatya
trīn
pratīcas
trīn
prāca
āyātayati
\
<<idam
aham
ādityān
badʰnāmy
āmuṣmād
amuṣyai
viśo
'vagantos>
\
iti>
\
Sentence: 7
<ādityā
evainaṃ
baddʰavīrā
viśam
avagamayanti>
\
iti
brāhmaṇam
Sentence: 8
atʰa
vai
bʰavati
Sentence: 9
<yadi
nāvagaccʰed
etam
evādityaṃ
caruṃ
nirvapet>
\
<idʰme
'pi
mayūkʰān
saṃnahyet>
Sentence: 10
<tān
sahedʰmenābʰyādadʰyāt>
\
iti
tān
sahaivedʰmenābʰyādadʰāti
\
<anaparudʰyam
evāvagaccʰati>
\
iti
brāhmaṇam
Sentence: 11
atʰa
vai
bʰavati
\
<āśvattʰā
bʰavanti>
Sentence: 12
<marutāṃ
vā
etad
ojo
yad
aśvattʰas>
\
<ojasaiva
viśam
avagaccʰati>
Sentence: 13
<sapta
bʰavanti>
<saptagaṇā
vai
marutas>
\
<gaṇaśa
eva
viśam
avagaccʰati>
\
iti
brāhmaṇam
\
Sentence: 14
tasyā
ete
eva
bʰavataḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.