TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 313
Previous part

Paragraph: 23 
Verse: 133 
Sentence: 15    atʰa vai bʰavati
   
<yo mr̥tyor bibʰīyāt tasmā etāṃ prājāpatyām̐ śatakr̥ṣṇalāṃ nirvapet> \ iti \
Sentence: 16    
etayeṣṭyā yakṣyamāṇa upakalpayate śatam̐ suvarṇāni kr̥ṣṇalāni navaṃ pātraṃ prabʰūtam ājyam iti \
Sentence: 17    
atʰa <devasya tvā savituḥ prasave> \ iti pratipadaṃ kr̥tvā <prajāpataye juṣṭaṃ nirvapāmi> \ iti caturo muṣṭīn kr̥ṣṇalānāṃ nirvapati
Sentence: 19    
haviṣkr̥tā vācaṃ visr̥jya gārhapatye navaṃ pātram adʰiśritya tiraḥ pavitram ājyam ānīya tiraḥ pavitraṃ kr̥ṣṇalāny āvapati \

Verse: 134 
Sentence: 2    
atʰājyaṃ nirvapati \
   
atʰājyam adʰiśrityobʰayaṃ paryagnikr̥tvāntarvedy āsādayati \
Sentence: 3    
atʰa vai bʰavati
   
<catvāricatvāri kr̥ṣṇalāny avadyati catur avattasyāptyai> \ iti \
Sentence: 4    
aṣṭau devatāyā avadyati catvāri sviṣṭakr̥te 'ṣṭāv iḍāyai catvāry avāntareḍāyā ekaṃ prāśitrāyaikaṃ yajamānāya \
Sentence: 6    
ājyam eva juhvato juhvati \
   
ājyaṃ prāśnantaḥ prāśnanti \
Sentence: 7    
atʰaināny ekadʰoddʰr̥tya brahmaṇa upaharati
   
tasyā ete bʰavatas \ <hiraṇyagarbʰas> \ <prajāpate> \ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.