TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 313
Paragraph: 23
Verse: 133
Sentence: 15
atʰa
vai
bʰavati
<yo
mr̥tyor
bibʰīyāt
tasmā
etāṃ
prājāpatyām̐
śatakr̥ṣṇalāṃ
nirvapet>
\
iti
\
Sentence: 16
etayeṣṭyā
yakṣyamāṇa
upakalpayate
śatam̐
suvarṇāni
kr̥ṣṇalāni
navaṃ
pātraṃ
prabʰūtam
ājyam
iti
\
Sentence: 17
atʰa
<devasya
tvā
savituḥ
prasave>
\
iti
pratipadaṃ
kr̥tvā
<prajāpataye
juṣṭaṃ
nirvapāmi>
\
iti
caturo
muṣṭīn
kr̥ṣṇalānāṃ
nirvapati
Sentence: 19
haviṣkr̥tā
vācaṃ
visr̥jya
gārhapatye
navaṃ
pātram
adʰiśritya
tiraḥ
pavitram
ājyam
ānīya
tiraḥ
pavitraṃ
kr̥ṣṇalāny
āvapati
\
Verse: 134
Sentence: 2
atʰājyaṃ
nirvapati
\
atʰājyam
adʰiśrityobʰayaṃ
paryagnikr̥tvāntarvedy
āsādayati
\
Sentence: 3
atʰa
vai
bʰavati
<catvāricatvāri
kr̥ṣṇalāny
avadyati
catur
avattasyāptyai>
\
iti
\
Sentence: 4
aṣṭau
devatāyā
avadyati
catvāri
sviṣṭakr̥te
'ṣṭāv
iḍāyai
catvāry
avāntareḍāyā
ekaṃ
prāśitrāyaikaṃ
yajamānāya
\
Sentence: 6
ājyam
eva
juhvato
juhvati
\
ājyaṃ
prāśnantaḥ
prāśnanti
\
Sentence: 7
atʰaināny
ekadʰoddʰr̥tya
brahmaṇa
upaharati
tasyā
ete
bʰavatas
\
<hiraṇyagarbʰas>
\
<prajāpate>
\
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.