TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 314
Paragraph: 24
Verse: 134
Sentence: 9
<yo
brahmavarcasakāmaḥ
syāt
tasmā
etam̐
sauryaṃ
caruṃ
nirvapet>
\
iti
\
Sentence: 10
etayeṣṭyā
yakṣyamāṇa
upakalpayate
pañca
suvarṇāni
kr̥ṣṇalāni
suvarṇarajatau
ca
rukmau
\
Sentence: 11
atʰaitaṃ
carum̐
śrapayitvābʰigʰāryodañcam
udvāsya
suvarṇarajatābʰyām̐
rukmābʰyāṃ
parigr̥hyāntarvedy
āsādayati
Sentence: 12
samānaṃ
karmā
prayājebʰyas
\
Sentence: 13
atʰa
vai
bʰavati
<prayājeprayāje
kr̥ṣṇalaṃ
juhoti>
\
iti
Sentence: 14
sa
prayājeprayāja
eva
kr̥ṣṇalam
anvavadʰāya
juhoti
Sentence: 15
tasyā
ete
bʰavatas
\
<ud
u
tyam>
\
<citram>
iti
\
anvāhāryam
āsādya
suvarṇarajatau
rukmau
dadāti
\
Sentence: 16
<āgneyam
aṣṭākapālaṃ
nirvapet
sāvitraṃ
dvādaśakapālaṃ
bʰūmyai
caruṃ
yaḥ
kāmayeta
hiraṇyaṃ
vindeya
hiraṇyaṃ
mopanamet>
\
iti
\
Sentence: 18
etayeṣṭyā
yakṣyamāṇa
upakalpayate
hiraṇyam
\
tasyā
etā
bʰavanti
<sa
pratnavat>
\
<ni
kāvyā>
<hiraṇyapāṇim
ūtaye>
<vāmam
adya
savitar>
<baḍ
ittʰā
parvatānām>
\
<stomāsas
tvā
vicāriṇi>
\
iti
\
Verse: 135
Sentence: 2
anvāhāryam
āsādya
hiraṇyaṃ
dadāti
\
Sentence: 3
<etām
eva
nirvaped
dʰiraṇyaṃ
vittvā>
\
iti
tasyā
etā
eva
bʰavanti
\
Sentence: 4
<etām
eva
nirvaped
yasya
hiraṇyaṃ
naśyet>
\
iti
tasyā
etā
eva
bʰavanti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.