TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 314
Previous part

Paragraph: 24 
Verse: 134 
Sentence: 9    <yo brahmavarcasakāmaḥ syāt tasmā etam̐ sauryaṃ caruṃ nirvapet> \ iti \
Sentence: 10    
etayeṣṭyā yakṣyamāṇa upakalpayate pañca suvarṇāni kr̥ṣṇalāni suvarṇarajatau ca rukmau \
Sentence: 11    
atʰaitaṃ carum̐ śrapayitvābʰigʰāryodañcam udvāsya suvarṇarajatābʰyām̐ rukmābʰyāṃ parigr̥hyāntarvedy āsādayati
Sentence: 12    
samānaṃ karmā prayājebʰyas \
Sentence: 13    
atʰa vai bʰavati
   
<prayājeprayāje kr̥ṣṇalaṃ juhoti> \ iti
Sentence: 14    
sa prayājeprayāja eva kr̥ṣṇalam anvavadʰāya juhoti
Sentence: 15    
tasyā ete bʰavatas \ <ud u tyam> \ <citram> iti \
   
anvāhāryam āsādya suvarṇarajatau rukmau dadāti \
Sentence: 16    
<āgneyam aṣṭākapālaṃ nirvapet sāvitraṃ dvādaśakapālaṃ bʰūmyai caruṃ yaḥ kāmayeta hiraṇyaṃ vindeya hiraṇyaṃ mopanamet> \ iti \
Sentence: 18    
etayeṣṭyā yakṣyamāṇa upakalpayate hiraṇyam \
   
tasyā etā bʰavanti <sa pratnavat> \ <ni kāvyā> <hiraṇyapāṇim ūtaye> <vāmam adya savitar> <baḍ ittʰā parvatānām> \ <stomāsas tvā vicāriṇi> \ iti \

Verse: 135 
Sentence: 2    
anvāhāryam āsādya hiraṇyaṃ dadāti \
Sentence: 3    
<etām eva nirvaped dʰiraṇyaṃ vittvā> \ iti
   
tasyā etā eva bʰavanti \
Sentence: 4    
<etām eva nirvaped yasya hiraṇyaṃ naśyet> \ iti
   
tasyā etā eva bʰavanti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.