TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 315
Paragraph: 25
Verse: 135
Sentence: 6
<yaḥ
somavāmī
syāt
tasmā
etam̐
somendram̐
śyāmākaṃ
caruṃ
nirvapet>
\
iti
Sentence: 7
tasyā
ete
bʰavatas
\
<r̥dūdareṇa>
\
<āpāntamanyus>
\
iti
Sentence: 8
<somavāmī
vā
anyo
bʰavaty
anyaḥ
somātipavito
bʰavati>
<yaḥ
somātipavitaḥ
syāt
tasmā
etam̐
somendram̐
śyāmākaṃ
caruṃ
nirvapet>
\
iti
Sentence: 10
tasyā
ete
bʰavatas
\
<pra
suvānas>
\
<sabādʰas
te>
\
iti
\
<agnaye
dātre
puroḍāśam
aṣṭākapālaṃ
nirvaped
indrāya
pradātre
puroḍāśam
ekādaśakapālaṃ
paśukāmas>
\
iti
\
Sentence: 12
etayeṣṭyā
yakṣyamāṇa
upakalpayate
dadʰi
madʰu
gʰr̥tamapo
yavān
iti
\
Sentence: 13
atʰa
<devasya
tvā
savituḥ
prasave>
\
iti
pratipadaṃ
kr̥tvā
\
<agnaye
dātre
juṣṭaṃ
nirvapāmi>
\
iti
caturo
muṣṭīn
vrīhīṇāṃ
nirvapati
\
Sentence: 15
etām
eva
pratipadaṃ
kr̥tvā
\
<indrāya
pradātre
juṣṭaṃ
nirvapāmi>
\
iti
catura
eva
vrīhīṇām
Sentence: 16
etām
eva
pratipadaṃ
kr̥tvā
<prajāpataye
juṣṭaṃ
nirvapāmi>
\
iti
caturo
yavānām
\
Sentence: 17
teṣāṃ
vrīhiṣv
eva
haviṣkr̥tam
udvādayati
\
Sentence: 18
upodyaccʰante
yavān
haviṣkr̥tā
vācaṃ
visr̥jate
samānaṃ
karmādʰivapanāt
\
Verse: 136
Sentence: 1
adʰyupya
dakṣiṇārdʰe
gārhapatyasyāṣṭau
kapālāny
upadadʰāty
ekādaśottaratas
\
Sentence: 2
atʰaitān
yavān
ulūkʰale
parikṣudya
gārhapatya
ekakapālam
adʰiśritya
dʰānā
bʰarjanti
Sentence: 3
yadaite
haviṣī
adʰipr̥ṇakti
tadaitā
dʰānāś
catuṣṭayenopasr̥jati
dadʰnā
madʰunā
gʰr̥tenādbʰir
iti
Sentence: 5
tasyā
etā
bʰavanti
\
<agne
dā
dāśuṣe
rayim>
\
<dā
no
agne
śatinas>
\
<pradātāram̐
havāmahe>
<pradātā
vajrī>
<gʰr̥taṃ
na
pūtam>
<ubʰe
suścandra
sarpiṣas>
\
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.