TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 315
Previous part

Paragraph: 25 
Verse: 135 
Sentence: 6    <yaḥ somavāmī syāt tasmā etam̐ somendram̐ śyāmākaṃ caruṃ nirvapet> \ iti
Sentence: 7    
tasyā ete bʰavatas \ <r̥dūdareṇa> \ <āpāntamanyus> \ iti
Sentence: 8    
<somavāmī anyo bʰavaty anyaḥ somātipavito bʰavati>
   
<yaḥ somātipavitaḥ syāt tasmā etam̐ somendram̐ śyāmākaṃ caruṃ nirvapet> \ iti
Sentence: 10    
tasyā ete bʰavatas \ <pra suvānas> \ <sabādʰas te> \ iti \
   
<agnaye dātre puroḍāśam aṣṭākapālaṃ nirvaped indrāya pradātre puroḍāśam ekādaśakapālaṃ paśukāmas> \ iti \
Sentence: 12    
etayeṣṭyā yakṣyamāṇa upakalpayate dadʰi madʰu gʰr̥tamapo yavān iti \
Sentence: 13    
atʰa <devasya tvā savituḥ prasave> \ iti pratipadaṃ kr̥tvā \ <agnaye dātre juṣṭaṃ nirvapāmi> \ iti caturo muṣṭīn vrīhīṇāṃ nirvapati \
Sentence: 15    
etām eva pratipadaṃ kr̥tvā \ <indrāya pradātre juṣṭaṃ nirvapāmi> \ iti catura eva vrīhīṇām
Sentence: 16    
etām eva pratipadaṃ kr̥tvā <prajāpataye juṣṭaṃ nirvapāmi> \ iti caturo yavānām \
Sentence: 17    
teṣāṃ vrīhiṣv eva haviṣkr̥tam udvādayati \
Sentence: 18    
upodyaccʰante yavān
   
haviṣkr̥tā vācaṃ visr̥jate
   
samānaṃ karmādʰivapanāt \

Verse: 136 
Sentence: 1    
adʰyupya dakṣiṇārdʰe gārhapatyasyāṣṭau kapālāny upadadʰāty ekādaśottaratas \
Sentence: 2    
atʰaitān yavān ulūkʰale parikṣudya gārhapatya ekakapālam adʰiśritya dʰānā bʰarjanti
Sentence: 3    
yadaite haviṣī adʰipr̥ṇakti tadaitā dʰānāś catuṣṭayenopasr̥jati dadʰnā madʰunā gʰr̥tenādbʰir iti
Sentence: 5    
tasyā etā bʰavanti \ <agne dāśuṣe rayim> \ <dā no agne śatinas> \ <pradātāram̐ havāmahe> <pradātā vajrī> <gʰr̥taṃ na pūtam> <ubʰe suścandra sarpiṣas> \ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.