TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 316
Paragraph: 26
Verse: 136
Sentence: 8
<yo
yajñavibʰraṣṭaḥ
syāt
tasmā
etām
iṣṭiṃ
nirvaped
āgneyam
aṣṭākapālam
aindram
ekādaśakapālam̐
saumyaṃ
carum>
iti
\
Sentence: 9
atʰa
vai
bʰavati
\
<āgneyasya
ca
saumyasya
caindre
samāśleṣayet>
\
iti
Sentence: 10
sa
āgneyasya
ca
saumyasya
caindre
samāśleṣayati
Sentence: 11
<tejaś
caivāsmin
brahmavarcasaṃ
ca
samīcī
dadʰāti>
\
iti
brāhmaṇam
\
Sentence: 12
tasyā
etā
bʰavanti
<sa
pratnavat>
\
<ni
kāvyā>
\
<indraṃ
vo
viśvatas
pari>
\
<indraṃ
naras>
\
<tvaṃ
naḥ
soma>
<yā
te
dʰāmāni>
\
iti
Sentence: 13
<agnīṣomīyam
ekādaśakapālaṃ
nirvaped
yaṃ
kāmo
nopanamet>
\
iti
Sentence: 14
tasyā
ete
bʰavatas
\
<agnīṣomā
savedasā>
<yuvam
etāni>
\
iti
\
Sentence: 15
<agnīṣomīyam
aṣṭākapālaṃ
nirvaped
brahmavarcasakāmas>
\
iti
Sentence: 16
yo
brahmavarcasakāmaḥ
syāt
so
'gnīṣomīyam
aṣṭākapālam̐
śyāmākānāṃ
nirvapati
Sentence: 17
tasyā
ete
bʰavatas
\
<agnīṣomāv
imam̐
su
me>
\
<agnīṣomā
haviṣaḥ
prastʰitasya>
\
iti
Verse: 137
Sentence: 2
<somāya
vājine
śyāmākaṃ
caruṃ
nirvaped
yaḥ
klaivyād
bibʰīyāt>
\
iti
Sentence: 3
tasyā
ete
bʰavatas
\
<āpyāyasva>
<saṃ
te>
\
iti
<brāhmaṇaspatyam
ekādaśakapālaṃ
nirvaped
grāmakāmas>
\
iti
\
Sentence: 4
atʰa
vai
bʰavati
<gaṇavatī
yājyānuvākye
bʰavatas>
\
iti
Sentence: 5
tasyā
ete
bʰavatas
\
<gaṇānāṃ
tvā
gaṇapatim̐
havāmahe>
<sa
ij
janena>
\
iti
\
Sentence: 6
<etām
eva
nirvaped
yaḥ
kāmayeta
brahman
viśaṃ
{
F
vi}
*
{
TS
ví}
{
BI
}
nāśayeyam
iti>
Sentence: 6Fn167
{FN
}
Sentence: 7
<mārutī
yājyānuvākye
kuryāt>
\
iti
tasyā
ete
bʰavatas
\
<maruto
yad
dʰa
vo
divas>
\
<yā
vaḥ
śarma>
\
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.