TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 316
Previous part

Paragraph: 26 
Verse: 136 
Sentence: 8    <yo yajñavibʰraṣṭaḥ syāt tasmā etām iṣṭiṃ nirvaped āgneyam aṣṭākapālam aindram ekādaśakapālam̐ saumyaṃ carum> iti \
Sentence: 9    
atʰa vai bʰavati \
   
<āgneyasya ca saumyasya caindre samāśleṣayet> \ iti
Sentence: 10    
sa āgneyasya ca saumyasya caindre samāśleṣayati
Sentence: 11    
<tejaś caivāsmin brahmavarcasaṃ ca samīcī dadʰāti> \ iti brāhmaṇam \
Sentence: 12    
tasyā etā bʰavanti <sa pratnavat> \ <ni kāvyā> \ <indraṃ vo viśvatas pari> \ <indraṃ naras> \ <tvaṃ naḥ soma> <yā te dʰāmāni> \ iti
Sentence: 13    
<agnīṣomīyam ekādaśakapālaṃ nirvaped yaṃ kāmo nopanamet> \ iti
Sentence: 14    
tasyā ete bʰavatas \ <agnīṣomā savedasā> <yuvam etāni> \ iti \
Sentence: 15    
<agnīṣomīyam aṣṭākapālaṃ nirvaped brahmavarcasakāmas> \ iti
Sentence: 16    
yo brahmavarcasakāmaḥ syāt so 'gnīṣomīyam aṣṭākapālam̐ śyāmākānāṃ nirvapati
Sentence: 17    
tasyā ete bʰavatas \ <agnīṣomāv imam̐ su me> \ <agnīṣomā haviṣaḥ prastʰitasya> \ iti

Verse: 137 
Sentence: 2    
<somāya vājine śyāmākaṃ caruṃ nirvaped yaḥ klaivyād bibʰīyāt> \ iti
Sentence: 3    
tasyā ete bʰavatas \ <āpyāyasva> <saṃ te> \ iti
   
<brāhmaṇaspatyam ekādaśakapālaṃ nirvaped grāmakāmas> \ iti \
Sentence: 4    
atʰa vai bʰavati
   
<gaṇavatī yājyānuvākye bʰavatas> \ iti
Sentence: 5    
tasyā ete bʰavatas \ <gaṇānāṃ tvā gaṇapatim̐ havāmahe> <sa ij janena> \ iti \
Sentence: 6    
<etām eva nirvaped yaḥ kāmayeta brahman viśaṃ {F vi}* {TS ví} {BI } nāśayeyam iti>
Sentence: 6Fn167       
{FN }
Sentence: 7    
<mārutī yājyānuvākye kuryāt> \ iti
   
tasyā ete bʰavatas \ <maruto yad dʰa vo divas> \ <yā vaḥ śarma> \ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.