TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 317
Paragraph: 27
Verse: 137
Sentence: 9
<aryamṇe
caruṃ
nirvapet
suvargakāmas>
\
iti
tasyā
ete
bʰavatas
<aryamāyāti>
<ye
te
'ryaman>
\
iti
\
Sentence: 10
<aryamṇe
caruṃ
nirvaped
yaḥ
kāmayeta
dānakāmā
me
prajāḥ
syur
iti>
Sentence: 11
tasyā
ete
bʰavatas
\
<aryamṇe
caruṃ
nirvaped
yaḥ
kāmayeta
svasti
janatām
iyām
iti>
Sentence: 12
tasyā
ete
eva
bʰavatas
\
Sentence: 13
<yo
rājanya
ānujāvaraḥ
syāt
tasmā
etam
aindram
ānuṣūkam
ekādaśakapālaṃ
nirvapet>
\
iti
\
Sentence: 14
atʰa
vai
bʰavati
<budʰnavatī
agravatī
yājyānuvākye
bʰavatas>
\
iti
Sentence: 15
tasyā
ete
bʰavatas
\
<budʰnād
agram
aṅgirobʰir
gr̥ṇānas>
\
<budʰnād
agreṇa
vimimāya
mānais>
\
iti
Sentence: 16
<yo
brāhmaṇa
ānujāvaraḥ
syāt
tasmā
etaṃ
bārhaspatyam
ānuṣūkaṃ
caruṃ
nirvapet>
\
iti
\
Sentence: 18
atʰa
vai
bʰavati
<budʰnavatī
agravatī
yājyānuvākye
bʰavatas>
\
iti
Sentence: 19
tasyā
ete
bʰavatas
\
<mahān
mahī
astabʰāyat>
\
<budʰnād
yo
agram
abʰyarty
ojasā>
\
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.