TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 317
Previous part

Paragraph: 27 
Verse: 137 
Sentence: 9    <aryamṇe caruṃ nirvapet suvargakāmas> \ iti
   
tasyā ete bʰavatas <aryamāyāti> <ye te 'ryaman> \ iti \
Sentence: 10    
<aryamṇe caruṃ nirvaped yaḥ kāmayeta dānakāmā me prajāḥ syur iti>
Sentence: 11    
tasyā ete bʰavatas \
   
<aryamṇe caruṃ nirvaped yaḥ kāmayeta svasti janatām iyām iti>
Sentence: 12    
tasyā ete eva bʰavatas \
Sentence: 13    
<yo rājanya ānujāvaraḥ syāt tasmā etam aindram ānuṣūkam ekādaśakapālaṃ nirvapet> \ iti \
Sentence: 14    
atʰa vai bʰavati
   
<budʰnavatī agravatī yājyānuvākye bʰavatas> \ iti
Sentence: 15    
tasyā ete bʰavatas \ <budʰnād agram aṅgirobʰir gr̥ṇānas> \ <budʰnād agreṇa vimimāya mānais> \ iti
Sentence: 16    
<yo brāhmaṇa ānujāvaraḥ syāt tasmā etaṃ bārhaspatyam ānuṣūkaṃ caruṃ nirvapet> \ iti \
Sentence: 18    
atʰa vai bʰavati
   
<budʰnavatī agravatī yājyānuvākye bʰavatas> \ iti
Sentence: 19    
tasyā ete bʰavatas \ <mahān mahī astabʰāyat> \ <budʰnād yo agram abʰyarty ojasā> \ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.