TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 318
Previous part

Paragraph: 28 
Verse: 137 
Sentence: 21    atʰa vai bʰavati
   
<yaḥ pāpayakṣmagr̥hītaḥ syāt tasmā etam ādityaṃ carum {F amāvāsyāyāṃ}* {TS } {BI amāvāsyāyāṃ} nirvapet> \ iti
Sentence: 21Fn168       
{FN }
Sentence: 22    
tasyā ete bʰavatas \ <navonavo bʰavati jāyamānas> \ <yam ādityā am̐śum āpyāyayanti> \ iti

Verse: 138 
Sentence: 1    
<yaṃ kāmayetānnādaḥ syād iti tasmā etaṃ tridʰātuṃ nirvaped indrāya rājñe puroḍāśam ekādaśakapālam indrāyādʰirājāyendrāya svarājñe> \ iti \
Sentence: 4    
atʰa <devasya tvā savituḥ prasave> \ iti pratipadaṃ kr̥tvā \ <indrāya rājñe juṣṭaṃ nirvapāmi> \ iti caturo muṣṭīn vrīhīṇāṃ nirvapati \
Sentence: 5    
etām eva pratipadaṃ kr̥tvā \ <indrāyādʰirājāyendrāya svarājñe> \ iti caturaś caturo muṣṭīn ekaikasyai devatāyai
Sentence: 7    
haviṣkr̥tā vācaṃ visr̥jate
   
samānaṃ karmādʰivapanāt \
Sentence: 8    
adʰyupya gārhapatya ekādaśottānāni kapālāny upadadʰāti \
Sentence: 9    
atʰa vai bʰavati \
   
<uttāneṣu kapāleṣv adʰiśrayaty ayātayāmatvāya>
Sentence: 10    
<trayaḥ puroḍāśā bʰavanti>
   
<traya ime lokās> \
   
<eṣāṃ lokānām āptyai> \
Sentence: 11    
<uttarauttaro jyāyān bʰavati> \ iti
   
sa {F uttaramuttaram}* {BI uttaramattaram} eva jyāyām̐saṃ karoti
Sentence: 11Fn169       
{FN emended. Ed: uttaramattaram. }
Sentence: 12    
<sarveṣām abʰigamayann avadyati> \ iti
   
so 'vadyann āha \ <indrāya rājñe 'nubrūhi> \ iti
Sentence: 13    
<prācyāṃ diśi tvam indrāsi rāja> \ ity anūcya \ <indro jayāti na parājayātai> \ iti yajati
Sentence: 14    
so 'vadyann āha \ <indrāyādʰirājāyānubrūhi> \ iti \
Sentence: 15    
<indro jayāti na parājayātai> \ ity anūcya \ <asyed eva praririce mahitvam> iti yajati
Sentence: 16    
so 'vadyann āha \ <indrāya svarājñe 'nubrūhi> \ iti \
Sentence: 17    
<asyed eva praririce mahitvam> ity anūcya <prācyāṃ diśi tvam indrāsi rāja> \ iti yajati
Sentence: 18    
<vyatyāsam anvāhānirdāhāya> \ iti brāhmaṇam //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.