TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 319
Paragraph: 29
Verse: 138
Sentence: 20
<ya
indriyakāmo
vīryakāmaḥ
syāt
tam
etayā
sarvapr̥ṣṭhayā
yājayet>
\
iti
\
Sentence: 21
etayeṣṭyā
yakṣyamāṇa
upakalpayate
'śvam
r̥ṣabʰaṃ
vr̥ṣṇiṃ
bastam
iti
\
atʰa
<devasya
tvā
savituḥ
prasave>
\
iti
pratipadaṃ
kr̥tvā
\
<indrāya
rātʰaṃtarāya
juṣṭaṃ
nirvapāmi>
\
iti
caturo
muṣṭīn
vrīhīṇāṃ
nirvapati
\
Verse: 139
Sentence: 1
etām
eva
pratipadaṃ
kr̥tvā
\
<indrāya
bārhatāyendrāya
vairūpāyendrāya
vairājāyendrāya
śākvarāyendrāya
raivatāya>
iti
caturaś
caturo
muṣṭīn
ekaikasyai
devatāyai
Sentence: 4
haviṣkr̥tā
vācaṃ
visr̥jate
samānaṃ
karmādʰivapanāt
\
adʰyupya
gārhapatye
dvādaśottānāni
kapālāny
upadadʰāti
\
Sentence: 5
atʰa
vai
bʰavati
\
<uttāneṣu
kapāleṣv
adʰiśrayaty
ayātayāmatvāya>
Sentence: 6
<dvādaśakapālaḥ
{
F
puroḍāśo}
*
{
BI
puroḍaśo}
bʰavati
vaiśvadevatvāya>
Sentence: 6Fn170
{FN
emended
.
Ed
:
puroḍaśo
. }
Sentence: 7
<samantaṃ
paryavadyati>
\
iti
so
'vadyann
āha
\
<indrāya
rātʰaṃtarāyānubrūhi>
\
iti
\
Sentence: 8
<abʰi
tvā
śūra
nonumas>
\
ity
anūcya
<tvām
id
dʰi
havāmahe>
\
iti
yajati
Sentence: 9
so
'vadyann
āha
\
<indrāya
bārhatāyānubrūhi>
\
iti
Sentence: 10
<tvām
id
dʰi
havāmahe>
\
ity
anūcya
<yad
dyāva
indra
te>
\
iti
yajati
so
'vadyann
āha
\
<indrāya
vairūpāyānubrūhi>
\
iti
Sentence: 11
<yad
dyāva
indra
te>
\
ity
anūcya
<pibā
somam
indra
mandatu
tvā>
\
iti
yajati
Sentence: 12
so
'vadyann
āha
\
<indrāya
vairājāyānubrūhi>
\
iti
Sentence: 13
<pibā
somam
indra
mandatu
tvā>
\
ity
anūcya
<kadā
cana
starīr
asi>
\
iti
yajati
Sentence: 14
so
'vadyann
āha
\
<indrāya
śākvarāyānubrūhi>
\
iti
Sentence: 15
<kadā
cana
starīr
asi>
\
ity
anūcya
<revatīr
naḥ
sadʰamādas>
\
iti
yajati
Sentence: 16
so
'vadyann
āha
\
<indrāya
raivatāyānubrūhi>
\
iti
<revatīr
naḥ
sadʰamādas>
\
ity
anūcya
\
<abʰi
tvā
śūra
nonumas>
\
iti
yajati
Sentence: 17
<vyatyāsam
anvāhānirdāhāya>
\
iti
brāhmaṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.