TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 319
Previous part

Paragraph: 29 
Verse: 138 
Sentence: 20    <ya indriyakāmo vīryakāmaḥ syāt tam etayā sarvapr̥ṣṭhayā yājayet> \ iti \
Sentence: 21    
etayeṣṭyā yakṣyamāṇa upakalpayate 'śvam r̥ṣabʰaṃ vr̥ṣṇiṃ bastam iti \
   
atʰa <devasya tvā savituḥ prasave> \ iti pratipadaṃ kr̥tvā \ <indrāya rātʰaṃtarāya juṣṭaṃ nirvapāmi> \ iti caturo muṣṭīn vrīhīṇāṃ nirvapati \

Verse: 139 
Sentence: 1    
etām eva pratipadaṃ kr̥tvā \ <indrāya bārhatāyendrāya vairūpāyendrāya vairājāyendrāya śākvarāyendrāya raivatāya> iti caturaś caturo muṣṭīn ekaikasyai devatāyai
Sentence: 4    
haviṣkr̥tā vācaṃ visr̥jate
   
samānaṃ karmādʰivapanāt \
   
adʰyupya gārhapatye dvādaśottānāni kapālāny upadadʰāti \
Sentence: 5    
atʰa vai bʰavati \
   
<uttāneṣu kapāleṣv adʰiśrayaty ayātayāmatvāya>
Sentence: 6    
<dvādaśakapālaḥ {F puroḍāśo}* {BI puroḍaśo} bʰavati vaiśvadevatvāya>
Sentence: 6Fn170       
{FN emended. Ed: puroḍaśo. }
Sentence: 7    
<samantaṃ paryavadyati> \ iti
   
so 'vadyann āha \ <indrāya rātʰaṃtarāyānubrūhi> \ iti \
Sentence: 8    
<abʰi tvā śūra nonumas> \ ity anūcya <tvām id dʰi havāmahe> \ iti yajati
Sentence: 9    
so 'vadyann āha \ <indrāya bārhatāyānubrūhi> \ iti
Sentence: 10    
<tvām id dʰi havāmahe> \ ity anūcya <yad dyāva indra te> \ iti yajati
   
so 'vadyann āha \ <indrāya vairūpāyānubrūhi> \ iti
Sentence: 11    
<yad dyāva indra te> \ ity anūcya <pibā somam indra mandatu tvā> \ iti yajati
Sentence: 12    
so 'vadyann āha \ <indrāya vairājāyānubrūhi> \ iti
Sentence: 13    
<pibā somam indra mandatu tvā> \ ity anūcya <kadā cana starīr asi> \ iti yajati
Sentence: 14    
so 'vadyann āha \ <indrāya śākvarāyānubrūhi> \ iti
Sentence: 15    
<kadā cana starīr asi> \ ity anūcya <revatīr naḥ sadʰamādas> \ iti yajati
Sentence: 16    
so 'vadyann āha \ <indrāya raivatāyānubrūhi> \ iti
   
<revatīr naḥ sadʰamādas> \ ity anūcya \ <abʰi tvā śūra nonumas> \ iti yajati
Sentence: 17    
<vyatyāsam anvāhānirdāhāya> \ iti brāhmaṇam //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.