TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 320
Paragraph: 30
Verse: 139
Sentence: 19
anvāhāryam
āsādyāśvam
r̥ṣabʰaṃ
vr̥ṣṇiṃ
bastam
iti
dadāti
\
<etayaiva
yajetābʰiśasyamānas>
\
iti
Sentence: 20
yaiva
pūrvā
seyam
\
<yaś
cakṣuṣkāmaḥ
syāt
tasmā
etām
iṣṭiṃ
nirvaped
agnaye
bʰrājasvate
puroḍāśam
aṣṭākapālam̐
sauryaṃ
carum
agnaye
bʰrājasvate
puroḍāśam
aṣṭākapālam>
iti
Verse: 140
Sentence: 3
tasyā
ete
bʰavanti
\
<ud
agne
śucayas
tava>
<vi
jyotiṣā>
\
<ud
u
tyam>
\
<citram>
<ud
agne
śucayas
tava>
<vi
jyotiṣā>
\
iti
\
Sentence: 4
upahūtāyām
iḍāyām
anahitam
agnīdʰe
bʰavati
\
Sentence: 5
atʰa
yajamānāya
trīn
piṇḍān
prayaccʰati
\
<<ud
u
tyaṃ
jātavedasam>
\
<sapta
tvā
harito
ratʰe>
<citraṃ
devānām
ud
agād
anīkam>
iti
piṇḍān
prayaccʰati>
Sentence: 7
<cakṣur
evāsmai
prayaccʰati>
<yad
eva
tasya
tat>
\
iti
brāhmaṇam
\
Sentence: 8
<vaiśvadevīm̐
sāṃgrahaṇīṃ
nirvaped
grāmakāmas>
\
iti
vaiśvadevaṃ
carum̐
saṃgr̥hṇanta
iva
śrapayanti
\
Sentence: 9
atʰa
<dʰruvo
'si
dʰruvo
'ham̐
sajāteṣu
bʰūyāsam>
iti
paridʰīn
paridadʰāti
Sentence: 10
tasyā
ete
bʰavatas
\
<viśve
devās>
\
<viśve
devās>
\
iti
\
Sentence: 11
atʰa
purastāt
sviṣṭakr̥taḥ
sruvāhutīr
upajuhoti
\
<āmanam
asy
āmanasya
devās>
\
iti
tisraḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.