TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 320
Previous part

Paragraph: 30 
Verse: 139 
Sentence: 19    anvāhāryam āsādyāśvam r̥ṣabʰaṃ vr̥ṣṇiṃ bastam iti dadāti \
   
<etayaiva yajetābʰiśasyamānas> \ iti
Sentence: 20    
yaiva pūrvā seyam \
   
<yaś cakṣuṣkāmaḥ syāt tasmā etām iṣṭiṃ nirvaped agnaye bʰrājasvate puroḍāśam aṣṭākapālam̐ sauryaṃ carum agnaye bʰrājasvate puroḍāśam aṣṭākapālam> iti

Verse: 140 
Sentence: 3    
tasyā ete bʰavanti \ <ud agne śucayas tava> <vi jyotiṣā> \ <ud u tyam> \ <citram> <ud agne śucayas tava> <vi jyotiṣā> \ iti \
Sentence: 4    
upahūtāyām iḍāyām anahitam agnīdʰe bʰavati \
Sentence: 5    
atʰa yajamānāya trīn piṇḍān prayaccʰati \
   
<<ud u tyaṃ jātavedasam> \ <sapta tvā harito ratʰe> <citraṃ devānām ud agād anīkam> iti piṇḍān prayaccʰati>
Sentence: 7    
<cakṣur evāsmai prayaccʰati>
   
<yad eva tasya tat> \ iti brāhmaṇam \
Sentence: 8    
<vaiśvadevīm̐ sāṃgrahaṇīṃ nirvaped grāmakāmas> \ iti
   
vaiśvadevaṃ carum̐ saṃgr̥hṇanta iva śrapayanti \
Sentence: 9    
atʰa <dʰruvo 'si dʰruvo 'ham̐ sajāteṣu bʰūyāsam> iti paridʰīn paridadʰāti
Sentence: 10    
tasyā ete bʰavatas \ <viśve devās> \ <viśve devās> \ iti \
Sentence: 11    
atʰa purastāt sviṣṭakr̥taḥ sruvāhutīr upajuhoti \ <āmanam asy āmanasya devās> \ iti tisraḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.