TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 321
Previous part

Paragraph: 31 
Verse: 140 
Sentence: 13    atʰa vai bʰavati \
   
<agniṃ etasya śarīraṃ gaccʰati somam̐ rasas> \
Sentence: 14    
<varuṇa enaṃ varuṇapāśena gr̥hṇāti sarasvatīṃ vāg agnāviṣṇū ātmā yasya jyog āmayati>
Sentence: 15    
<yo jyogāmayāvī syād yo kāmayeta sarvam āyur iyām iti tasmā etām iṣṭiṃ nirvapet> \ iti \
Sentence: 16    
etayeṣṭyā yakṣyamāṇa upakalpayate kʰādiraṃ navaṃ pātraṃ navanītam ājyaṃ yāvatīḥ samā eṣyan manyeta tāvanmānaṃ ca pravartam
Sentence: 18    
atʰa <devasya tvā savituḥ prasave> \ iti pratipadaṃ kr̥tvā \ <āgneyam aṣṭākapālaṃ nirvapati saumyaṃ caruṃ vāruṇaṃ daśakapālam̐ sārasvataṃ carum āgnāvaiṣṇavam ekādaśakapālam> iti

Verse: 141 
Sentence: 1    
samānaṃ karmājyāvekṣaṇāt
   
sa ājyāvekṣaṇe 'nuvartayati <yan navam ait tan navanītam abʰavat> \ iti
Sentence: 2    
samānaṃ karmā srucām̐ sādanāt
Sentence: 3    
sādayitvā sruco 'tʰaitaṃ pravartaṃ kʰādire nave pātra upastīrṇābʰigʰāritam̐ saha havirbʰir antarvedy āsādayati
Sentence: 4    
samānaṃ karmā prayājebʰyaḥ
Sentence: 5    
prayājaiś caritvā havirbʰiś carati
   
tasyā etā bʰavanti \ <āyuṣ ṭe> \ <āyurdā agne> \ <āpyāyasva> <saṃ te> \ <ava te heḍas> \ <ud uttamam> \ <pra ṇo devī> \ no divas> \ <agnāviṣṇū> <agnāviṣṇū> iti \
Sentence: 7    
atʰa purastāt sviṣṭakr̥taḥ sruvāhutīr upajuhoti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.