TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 321
Paragraph: 31
Verse: 140
Sentence: 13
atʰa
vai
bʰavati
\
<agniṃ
vā
etasya
śarīraṃ
gaccʰati
somam̐
rasas>
\
Sentence: 14
<varuṇa
enaṃ
varuṇapāśena
gr̥hṇāti
sarasvatīṃ
vāg
agnāviṣṇū
ātmā
yasya
jyog
āmayati>
Sentence: 15
<yo
jyogāmayāvī
syād
yo
vā
kāmayeta
sarvam
āyur
iyām
iti
tasmā
etām
iṣṭiṃ
nirvapet>
\
iti
\
Sentence: 16
etayeṣṭyā
yakṣyamāṇa
upakalpayate
kʰādiraṃ
navaṃ
pātraṃ
navanītam
ājyaṃ
yāvatīḥ
samā
eṣyan
manyeta
tāvanmānaṃ
ca
pravartam
Sentence: 18
atʰa
<devasya
tvā
savituḥ
prasave>
\
iti
pratipadaṃ
kr̥tvā
\
<āgneyam
aṣṭākapālaṃ
nirvapati
saumyaṃ
caruṃ
vāruṇaṃ
daśakapālam̐
sārasvataṃ
carum
āgnāvaiṣṇavam
ekādaśakapālam>
iti
Verse: 141
Sentence: 1
samānaṃ
karmājyāvekṣaṇāt
sa
ājyāvekṣaṇe
'nuvartayati
<yan
navam
ait
tan
navanītam
abʰavat>
\
iti
Sentence: 2
samānaṃ
karmā
srucām̐
sādanāt
Sentence: 3
sādayitvā
sruco
'tʰaitaṃ
pravartaṃ
kʰādire
nave
pātra
upastīrṇābʰigʰāritam̐
saha
havirbʰir
antarvedy
āsādayati
Sentence: 4
samānaṃ
karmā
prayājebʰyaḥ
Sentence: 5
prayājaiś
caritvā
havirbʰiś
carati
tasyā
etā
bʰavanti
\
<āyuṣ
ṭe>
\
<āyurdā
agne>
\
<āpyāyasva>
<saṃ
te>
\
<ava
te
heḍas>
\
<ud
uttamam>
\
<pra
ṇo
devī>
\
<ā
no
divas>
\
<agnāviṣṇū>
<agnāviṣṇū>
iti
\
Sentence: 7
atʰa
purastāt
sviṣṭakr̥taḥ
sruvāhutīr
upajuhoti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.