TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 322
Paragraph: 32
Verse: 141
Sentence: 9
<aśvinoḥ
prāṇo
'si
tasya
te
dattāṃ
yayoḥ
prāṇo
'si
svāhendrasya
prāṇo
'si
tasya
te
dadātu
yasya
prāṇo
'si
svāhā
mitrāvaruṇayoḥ
prāṇo
'si
tasya
te
dattāṃ
yasya
prāṇo
'si
svāhā
viśveṣāṃ
devānāṃ
prāṇo
'si
tasya
te
dadatu
yeṣāṃ
prāṇo
'si
svāhā>
\
iti
Sentence: 13
hutvāhutvaiva
sam̐srāvaiḥ
pravartam
abʰigʰārayati
<rāḍ
asi
virāḍ
asi
samrāḍ
asi
svarāḍ
asi>
\
iti
\
Sentence: 14
atʰaitaṃ
pravartam
agreṇāhavanīyaṃ
paryāhr̥tya
dakṣiṇato
nidadʰāti
\
Sentence: 15
atʰa
yajamānam
ājyam
avekṣayati
<gʰr̥tasya
dʰārām
amr̥tasya
pantʰām
indreṇa
dattāṃ
prayatāṃ
marudbʰiḥ
/>
<tat
tvā
viṣṇuḥ
paryapaśyat
tat
tveḍā
gavy
airayat>
\
iti
\
Sentence: 17
atʰa
brahmaṇo
hastam
anvārabʰyartvijaḥ
paryāhuḥ
<pāvamānena
tvā
stomena
gāyatrasya
vartanyopām̐śor
vīryeṇa
devas
tvā
savitotsr̥jatu
jīvātave
jīvanasyāyi
br̥hadratʰaṃtarayos
tvā
stomena
triṣṭubʰo
vartanyā
śukrasya
vīryeṇa
devas
tvā
savitotsr̥jatu
jīvātave
jīvanasyāyā
agnes
tvā
mātrayā
jagatyai
vartanyāgrayaṇasya
vīryeṇa
devas
tvā
savitotsr̥jatu
jīvātave
jīvanasyāyai>
\
iti
\
Verse: 142
Sentence: 5
atʰa
hiraṇyād
gʰr̥taṃ
niṣpibati
Sentence: 6
niṣpibantam
anumantrayate
\
<imam
agna
āyuṣe
varcase
kr̥dʰi
priyam̐
reto
varuṇa
soma
rājan
/>
<mātevāsmā
adite
śarma
yaccʰa
viśve
devā
jaradaṣṭir
yatʰāsat>
\
iti
\
Sentence: 8
atʰaitaṃ
pravartamadbʰiḥ
prakṣālya
dakṣiṇe
karṇa
ābadʰnīte
\
<āyuṣ
ṭe
viśvato
dadʰat>
\
iti
\
Sentence: 9
atʰainam
anuparivartayate
\
<āyur
asi
viśvāyur
asi
sarvāyur
asi
sarvam
āyur
asi>
\
iti
\
Sentence: 10
atʰāsya
brahmā
hastaṃ
gr̥hṇāti
\
<agnir
āyuṣmān>
ity
āntād
anuvākasya
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.