TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 322
Previous part

Paragraph: 32 
Verse: 141 
Sentence: 9    <aśvinoḥ prāṇo 'si tasya te dattāṃ yayoḥ prāṇo 'si svāhendrasya prāṇo 'si tasya te dadātu yasya prāṇo 'si svāhā mitrāvaruṇayoḥ prāṇo 'si tasya te dattāṃ yasya prāṇo 'si svāhā viśveṣāṃ devānāṃ prāṇo 'si tasya te dadatu yeṣāṃ prāṇo 'si svāhā> \ iti
Sentence: 13    
hutvāhutvaiva sam̐srāvaiḥ pravartam abʰigʰārayati <rāḍ asi virāḍ asi samrāḍ asi svarāḍ asi> \ iti \
Sentence: 14    
atʰaitaṃ pravartam agreṇāhavanīyaṃ paryāhr̥tya dakṣiṇato nidadʰāti \
Sentence: 15    
atʰa yajamānam ājyam avekṣayati <gʰr̥tasya dʰārām amr̥tasya pantʰām indreṇa dattāṃ prayatāṃ marudbʰiḥ /> <tat tvā viṣṇuḥ paryapaśyat tat tveḍā gavy airayat> \ iti \
Sentence: 17    
atʰa brahmaṇo hastam anvārabʰyartvijaḥ paryāhuḥ <pāvamānena tvā stomena gāyatrasya vartanyopām̐śor vīryeṇa devas tvā savitotsr̥jatu jīvātave jīvanasyāyi br̥hadratʰaṃtarayos tvā stomena triṣṭubʰo vartanyā śukrasya vīryeṇa devas tvā savitotsr̥jatu jīvātave jīvanasyāyā agnes tvā mātrayā jagatyai vartanyāgrayaṇasya vīryeṇa devas tvā savitotsr̥jatu jīvātave jīvanasyāyai> \ iti \

Verse: 142 
Sentence: 5    
atʰa hiraṇyād gʰr̥taṃ niṣpibati
Sentence: 6    
niṣpibantam anumantrayate \ <imam agna āyuṣe varcase kr̥dʰi priyam̐ reto varuṇa soma rājan /> <mātevāsmā adite śarma yaccʰa viśve devā jaradaṣṭir yatʰāsat> \ iti \
Sentence: 8    
atʰaitaṃ pravartamadbʰiḥ prakṣālya dakṣiṇe karṇa ābadʰnīte \ <āyuṣ ṭe viśvato dadʰat> \ iti \
Sentence: 9    
atʰainam anuparivartayate \ <āyur asi viśvāyur asi sarvāyur asi sarvam āyur asi> \ iti \
Sentence: 10    
atʰāsya brahmā hastaṃ gr̥hṇāti \ <agnir āyuṣmān> ity āntād anuvākasya //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.