TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 323
Paragraph: 33
Verse: 142
Sentence: 12
<yāvato
'śvān
pratigr̥hṇīyāt
tāvato
vāruṇāñ
catuṣkapālān
nirvaped
{
F
ekātiriktān}
*
{
TS
}
{
BI
ekātiriktān}
>
iti
Sentence: 12Fn171
{FN
}
Sentence: 13
tasyā
ete
bʰavatas
\
<imaṃ
me
varuṇa>
<tat
tvā
yāmi>
\
iti
Sentence: 14
<yady
aparaṃ
pratigrāhī
syāt
sauryam
ekakapālam
anunirvapet>
\
iti
Sentence: 15
tasyā
ete
bʰavatas
\
<ud
u
tyam>
\
<citram>
iti
\
atʰāpo
'vabʰr̥tʰam
avaiti
\
Sentence: 16
atʰa
vai
bʰavati
\
<aponaptrīyaṃ
caruṃ
punar
etya
nirvapet>
\
iti
Verse: 143
Sentence: 1
tasyā
ete
bʰavatas
\
<apāṃ
napāt>
<sam
anyā
yanti>
\
iti
<yaḥ
pāpmanā
gr̥hītaḥ
syāt
tasmā
etām
aindrāvaruṇīṃ
payasyāṃ
{
F
nirvapet}
*
{
TS
nír
vapet}
{
BI
nivapet}
> \
iti
\
Sentence: 1Fn172
{FN
}
Sentence: 2
etayeṣṭyā
yakṣyamāṇa
upakalpayate
dadʰi
paya
āmikṣāyā
iti
\
Sentence: 3
atʰa
<devasya
tvā
savituḥ
prasave>
\
iti
pratipadaṃ
kr̥tvā
\
<indrāvaruṇābʰyāṃ
juṣṭaṃ
nirvapāmi>
\
iti
caturo
muṣṭīn
vrīhīṇāṃ
nirvapati
Sentence: 5
haviṣkr̥tā
vācaṃ
visr̥jate
Sentence: 6
samānaṃ
karmādʰivapanāt
\
adʰyupya
dakṣiṇārdʰe
gārhapatyasyaikādaśa
kapālāny
upadadʰāti
Sentence: 7
yadaitaṃ
puroḍāśam
adʰipr̥ṇakti
tadaitām
āmikṣāṃ
gārhapatye
śrapayati
\
Sentence: 8
atʰaitaṃ
puroḍāśam
upastīrṇābʰigʰāritam
udvāsyāmikṣayā
saṃpraccʰādyāntarvedy
āsādayati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.