TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 323
Previous part

Paragraph: 33 
Verse: 142 
Sentence: 12    <yāvato 'śvān pratigr̥hṇīyāt tāvato vāruṇāñ catuṣkapālān nirvaped {F ekātiriktān}* {TS } {BI ekātiriktān} > iti
Sentence: 12Fn171       
{FN }
Sentence: 13    
tasyā ete bʰavatas \ <imaṃ me varuṇa> <tat tvā yāmi> \ iti
Sentence: 14    
<yady aparaṃ pratigrāhī syāt sauryam ekakapālam anunirvapet> \ iti
Sentence: 15    
tasyā ete bʰavatas \ <ud u tyam> \ <citram> iti \
   
atʰāpo 'vabʰr̥tʰam avaiti \
Sentence: 16    
atʰa vai bʰavati \
   
<aponaptrīyaṃ caruṃ punar etya nirvapet> \ iti

Verse: 143 
Sentence: 1    
tasyā ete bʰavatas \ <apāṃ napāt> <sam anyā yanti> \ iti
   
<yaḥ pāpmanā gr̥hītaḥ syāt tasmā etām aindrāvaruṇīṃ payasyāṃ {F nirvapet}* {TS nír vapet} {BI nivapet} > \ iti \
Sentence: 1Fn172       
{FN }
Sentence: 2    
etayeṣṭyā yakṣyamāṇa upakalpayate dadʰi paya āmikṣāyā iti \
Sentence: 3    
atʰa <devasya tvā savituḥ prasave> \ iti pratipadaṃ kr̥tvā \ <indrāvaruṇābʰyāṃ juṣṭaṃ nirvapāmi> \ iti caturo muṣṭīn vrīhīṇāṃ nirvapati
Sentence: 5    
haviṣkr̥tā vācaṃ visr̥jate
Sentence: 6    
samānaṃ karmādʰivapanāt \
   
adʰyupya dakṣiṇārdʰe gārhapatyasyaikādaśa kapālāny upadadʰāti
Sentence: 7    
yadaitaṃ puroḍāśam adʰipr̥ṇakti tadaitām āmikṣāṃ gārhapatye śrapayati \
Sentence: 8    
atʰaitaṃ puroḍāśam upastīrṇābʰigʰāritam udvāsyāmikṣayā saṃpraccʰādyāntarvedy āsādayati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.