TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 324
Previous part

Paragraph: 34 
Verse: 143 
Sentence: 10    atʰa vai bʰavati
   
<payasyāyāṃ puroḍāśam avadadʰāti> \
   
<ātmanvantam evainaṃ karoti> \
Sentence: 11    
<atʰo āyatanavantam eva>
   
<caturdʰā vyūhati>
   
<dikṣv eva pratitiṣṭhati>
Sentence: 12    
<punaḥ samūhati> \ iti
   
sa āmikṣāṃ puroḍāśāc caturdʰā kr̥tvā vyūhati <yā vām indrāvaruṇā yatavyā tanūs tayemam am̐haso muñcataṃ vām indrāvaruṇā sahasyā rakṣasyā tejasyā tanūs tayemam am̐haso muñcatam> iti
Sentence: 15    
punaḥ samūhati <samūhyāvadyati> \ iti
   
tasyā ete bʰavatas \ <indrāvaruṇayor aham> <indrāvaruṇā yuvam adʰvarāya nas> \ iti \
Sentence: 16    
atʰa purastāt sviṣṭakr̥taḥ sruvāhutīr upajuhoti <yo vām indrāvaruṇāv agnau srāmas taṃ vām etenāvayaje> \ ity aṣṭau //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.