TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 324
Paragraph: 34
Verse: 143
Sentence: 10
atʰa
vai
bʰavati
<payasyāyāṃ
puroḍāśam
avadadʰāti>
\
<ātmanvantam
evainaṃ
karoti>
\
Sentence: 11
<atʰo
āyatanavantam
eva>
<caturdʰā
vyūhati>
<dikṣv
eva
pratitiṣṭhati>
Sentence: 12
<punaḥ
samūhati>
\
iti
sa
āmikṣāṃ
puroḍāśāc
caturdʰā
kr̥tvā
vyūhati
<yā
vām
indrāvaruṇā
yatavyā
tanūs
tayemam
am̐haso
muñcataṃ
yā
vām
indrāvaruṇā
sahasyā
rakṣasyā
tejasyā
tanūs
tayemam
am̐haso
muñcatam>
iti
Sentence: 15
punaḥ
samūhati
<samūhyāvadyati>
\
iti
tasyā
ete
bʰavatas
\
<indrāvaruṇayor
aham>
<indrāvaruṇā
yuvam
adʰvarāya
nas>
\
iti
\
Sentence: 16
atʰa
purastāt
sviṣṭakr̥taḥ
sruvāhutīr
upajuhoti
<yo
vām
indrāvaruṇāv
agnau
srāmas
taṃ
vām
etenāvayaje>
\
ity
aṣṭau
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.