TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 325
Previous part

Paragraph: 35 
Verse: 143 
Sentence: 19    atʰa vai bʰavati
   
<yo bʰrātr̥vyavānt syāt sa spardʰamāna etayeṣṭyā yajetāgnaye pravate puroḍāśam aṣṭākapālaṃ nirvaped agnaye vibādʰavate 'gnaye pratīkavate> \ iti

Verse: 144 
Sentence: 2    
tasyā etā bʰavanti <praprāyam agnis> \ <pra te yakṣi pra ta iyarmi manma bʰuvas> \ <vi pājasā> <vi jyotiṣā> <sa tvam agne pratīkena> <tam̐ supratīkam̐ sudr̥śam̐ svañcam> iti
Sentence: 4    
<yo {F bʰrātr̥vyavānt}* {BI bʰrātr̥vyavant} syāt sa spardʰamāna etayeṣṭyā yajetendrāyām̐homuce puroḍāśam ekādaśakapālaṃ nirvaped indrāya vaimr̥dʰāyendrāyendriyāvate> \ iti \
Sentence: 4Fn173       
{FN emended. Ed: bʰrātr̥vyavant. }
Sentence: 7    
atʰa vai bʰavati
   
<trayastrim̐śatkapālaṃ puroḍāśaṃ nirvapati> \ iti
Sentence: 8    
ya evaite traya ekādaśakapālās ta evaita uktā bʰavanti
   
tasyā etā bʰavanti \ <am̐homuce> <viveṣa yan mā> <vi na indra> \ <indra kṣatram> <indriyāṇi śatakratas> \ <anu te dāyi> \ iti
Sentence: 10    
<yo bʰrātr̥vyavānt syāt sa spardʰamāna etayeṣṭyā yajetāgnaye saṃvargāya puroḍāśam aṣṭākapālaṃ nirvapet>
Sentence: 11    
<tam̐ śr̥tam āsannam etena yajuṣābʰimr̥śet> \ iti
Sentence: 12    
tam̐ śr̥tam āsannam etena yajuṣābʰimr̥śati \ <ojo 'si saho 'si balam asi bʰrājo 'si devānāṃ dʰāma nāmāsi viśvam asi viśvāyuḥ sarvam asi sarvāyur abʰibʰūr aham anena haviṣāmuṃ bʰrātr̥vyam abʰibʰūyāsam> iti
Sentence: 15    
<yakṣvā hi devahūtamān> ity etasyānuvākasya saptadaśa sāmidʰenīḥ parācīr anvāha
Sentence: 17    
tasyā ete bʰavatas \ <sakʰāyaḥ saṃ vaḥ samyañcam> \ <sam̐sam id yuvase vr̥ṣan> \ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.