TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 325
Paragraph: 35
Verse: 143
Sentence: 19
atʰa
vai
bʰavati
<yo
bʰrātr̥vyavānt
syāt
sa
spardʰamāna
etayeṣṭyā
yajetāgnaye
pravate
puroḍāśam
aṣṭākapālaṃ
nirvaped
agnaye
vibādʰavate
'gnaye
pratīkavate>
\
iti
Verse: 144
Sentence: 2
tasyā
etā
bʰavanti
<praprāyam
agnis>
\
<pra
te
yakṣi
pra
ta
iyarmi
manma
bʰuvas>
\
<vi
pājasā>
<vi
jyotiṣā>
<sa
tvam
agne
pratīkena>
<tam̐
supratīkam̐
sudr̥śam̐
svañcam>
iti
Sentence: 4
<yo
{
F
bʰrātr̥vyavānt}
*
{
BI
bʰrātr̥vyavant}
syāt
sa
spardʰamāna
etayeṣṭyā
yajetendrāyām̐homuce
puroḍāśam
ekādaśakapālaṃ
nirvaped
indrāya
vaimr̥dʰāyendrāyendriyāvate>
\
iti
\
Sentence: 4Fn173
{FN
emended
.
Ed
:
bʰrātr̥vyavant
. }
Sentence: 7
atʰa
vai
bʰavati
<trayastrim̐śatkapālaṃ
puroḍāśaṃ
nirvapati>
\
iti
Sentence: 8
ya
evaite
traya
ekādaśakapālās
ta
evaita
uktā
bʰavanti
tasyā
etā
bʰavanti
\
<am̐homuce>
<viveṣa
yan
mā>
<vi
na
indra>
\
<indra
kṣatram>
<indriyāṇi
śatakratas>
\
<anu
te
dāyi>
\
iti
Sentence: 10
<yo
bʰrātr̥vyavānt
syāt
sa
spardʰamāna
etayeṣṭyā
yajetāgnaye
saṃvargāya
puroḍāśam
aṣṭākapālaṃ
nirvapet>
Sentence: 11
<tam̐
śr̥tam
āsannam
etena
yajuṣābʰimr̥śet>
\
iti
Sentence: 12
tam̐
śr̥tam
āsannam
etena
yajuṣābʰimr̥śati
\
<ojo
'si
saho
'si
balam
asi
bʰrājo
'si
devānāṃ
dʰāma
nāmāsi
viśvam
asi
viśvāyuḥ
sarvam
asi
sarvāyur
abʰibʰūr
aham
anena
haviṣāmuṃ
bʰrātr̥vyam
abʰibʰūyāsam>
iti
Sentence: 15
<yakṣvā
hi
devahūtamān>
ity
etasyānuvākasya
saptadaśa
sāmidʰenīḥ
parācīr
anvāha
Sentence: 17
tasyā
ete
bʰavatas
\
<sakʰāyaḥ
saṃ
vaḥ
samyañcam>
\
<sam̐sam
id
yuvase
vr̥ṣan>
\
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.