TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 405
Previous part

Paragraph: 4 
Verse: 249 
Sentence: 6    tasya mīmām̐sā
   
gārhapatye 'nupraharet pratiṣṭhākāmānām
Sentence: 7    
āgnīdʰre prajākāmānām \
   
śāmitre paśukāmānām
   
āhavanīye svargakāmānām iti \
Sentence: 8    
anādr̥tya tad āhavanīya evānupraharati <bʰavataṃ naḥ samanasau> \ iti
Sentence: 9    
prahr̥tyābʰijuhoti \ <agnāv agniś carati praviṣṭas> \ iti \
   
etāvad evaitad ahaḥ śilpaṃ kriyate \
Sentence: 10    
ahīnasaṃtatiṃ karoti \
   
atʰa śvo bʰūte tāyate triṇava uktʰyaḥ śākvarasāmaindro 'tigrāhyas \
Sentence: 11    
adbʰir etad ahar avakāmiśrābʰir adʰvaryur māhendrasya stotram upākaroti
Sentence: 12    
tāsāṃ mīmām̐sā

Verse: 250 
Sentence: 1    
cātvāle 'vanayed āstāve ninayet prokṣaṇīḥ kurvīta puroḍāśīyāni piṣṭāni saṃyauyād iti \
Sentence: 2    
anādr̥tya tad udgātr̥ṣv adʰīnā evaināḥ kuryād
Sentence: 3    
udgātāro haitābʰir araṇyegeyānām̐ sāmnām̐ śucam̐ śamayanto manyante
Sentence: 4    
u ced adʰvaryave prabrūyus \ <apo 'bʰyavaharata> \ ity eva brūyād iti \
Sentence: 5    
etāvad evaitad ahaḥ śilpaṃ kriyate \
   
ahīnasaṃtatiṃ karoti \
Sentence: 6    
atʰa śvo bʰūte tāyate trayastrim̐śa uktʰyo raivatasāmā sauryo 'tigrāhas \
Sentence: 7    
adbʰir evaitad ahar dūrvāmiśrābʰir adʰvaryur māhendrasya stotram upākaroti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.