TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 405
Paragraph: 4
Verse: 249
Sentence: 6
tasya
mīmām̐sā
gārhapatye
'nupraharet
pratiṣṭhākāmānām
Sentence: 7
āgnīdʰre
prajākāmānām
\
śāmitre
paśukāmānām
āhavanīye
svargakāmānām
iti
\
Sentence: 8
anādr̥tya
tad
āhavanīya
evānupraharati
<bʰavataṃ
naḥ
samanasau>
\
iti
Sentence: 9
prahr̥tyābʰijuhoti
\
<agnāv
agniś
carati
praviṣṭas>
\
iti
\
etāvad
evaitad
ahaḥ
śilpaṃ
kriyate
\
Sentence: 10
ahīnasaṃtatiṃ
karoti
\
atʰa
śvo
bʰūte
tāyate
triṇava
uktʰyaḥ
śākvarasāmaindro
'tigrāhyas
\
Sentence: 11
adbʰir
etad
ahar
avakāmiśrābʰir
adʰvaryur
māhendrasya
stotram
upākaroti
Sentence: 12
tāsāṃ
mīmām̐sā
Verse: 250
Sentence: 1
cātvāle
'vanayed
āstāve
ninayet
prokṣaṇīḥ
kurvīta
puroḍāśīyāni
piṣṭāni
saṃyauyād
iti
\
Sentence: 2
anādr̥tya
tad
udgātr̥ṣv
adʰīnā
evaināḥ
kuryād
Sentence: 3
udgātāro
haitābʰir
araṇyegeyānām̐
sāmnām̐
śucam̐
śamayanto
manyante
Sentence: 4
tā
u
ced
adʰvaryave
prabrūyus
\
<apo
'bʰyavaharata>
\
ity
eva
brūyād
iti
\
Sentence: 5
etāvad
evaitad
ahaḥ
śilpaṃ
kriyate
\
ahīnasaṃtatiṃ
karoti
\
Sentence: 6
atʰa
śvo
bʰūte
tāyate
trayastrim̐śa
uktʰyo
raivatasāmā
sauryo
'tigrāhas
\
Sentence: 7
adbʰir
evaitad
ahar
dūrvāmiśrābʰir
adʰvaryur
māhendrasya
stotram
upākaroti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.