TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 406
Paragraph: 5
Verse: 250
Sentence: 9
tāsām
uktā
mīmām̐sā
svayamr̥tuyājam
evaitad
ahar
bʰavati
Sentence: 10
naitad
ahar
anyo'nyasyartuyājaṃ
yajanti
sa
yatrāha
\
<adʰvaryū
yajatam>
iti
tad
adʰvaryū
jagʰanena
havirdʰāne
upaviśya
svayamr̥tuyājaṃ
yajatas
\
<ye3
yajāmahe>
<aśvinādʰvaryū
ādʰvaryavāt>
\
<r̥tunā
somaṃ
pibatām>
<arvāñcam
adya
yayyaṃ
nr̥vāhaṇam>
\
<ratʰaṃ
yuñjātʰām
iha
vāṃ
vimocanam
/>
<pr̥ṅktaṃ
havīm̐ṣi
madʰunā
hi
kaṃ
gatam>
<atʰā
somaṃ
pibataṃ
vājinīvasū>
<r̥tunā
somaṃ
pibatām>
\
<vau3ṣat>
\
iti
Sentence: 15
sa
yatrāha
<gr̥hapate
yaja>
\
iti
tad
gr̥hapatir
jagʰanena
gārhapatyam
upaviśya
svayamr̥tuyājaṃ
yajati
<ye3
yajāmahe>
<agniṃ
gr̥hapatiṃ
gārhapatyāt>
<sugr̥hapatayas
tvayāgna
ime
sunvanto
yajamānāḥ
syuḥ>
<sugr̥hapatis
tvam
ebʰiḥ
sunvadbʰir
yajamānaiḥ
syās>
\
<agnir
{
F
gr̥hapatir}
*
{
BI
gr̥patir}
gārhapatyāt>
\
<r̥tunā
somaṃ
pibatu>
<joṣy
agne
samidʰaṃ
joṣy
āhutim>
\
<joṣi
brahma
janyaṃ
joṣi
suṣṭutim
/>
<viśvebʰir
viśvām̐
r̥tunā
vaso
mahas>
\
<uśan
devām̐
uśataḥ
pāyayā
havis>
\
<r̥tunā
somaṃ
pibatū>
<vau3ṣat>
\
iti
Sentence: 15Fn262
{FN
emended
.
Ed
:
gr̥patir
. }
Verse: 251
Sentence: 6
sāṃvāśinam
etad
ahar
bʰavati
\
Sentence: 7
uttarato
vatsān
dʰārayanti
dakṣiṇato
mātr̥̄s
\
māhendrasya
stotre
'ntareṇa
sadohavirdʰāne
saṃvāśya
vatsān
mātr̥bʰiḥ
sam̐sr̥janti
Sentence: 9
badʰnanti
vatsān
utsr̥janti
mātr̥̄s
\
māhendrasya
stotram
upākaroti
atʰāparāhṇa
uktʰyaparyāyeṣu
śilpāni
kriyante
Sentence: 10
pāruccʰepīr
hotā
śam̐sati
Sentence: 11
vālakʰilyā
maitrāvaruṇo
viharati
vr̥ṣākapiṃ
brāhmaṇāccʰam̐sī
śam̐saty
evayāmarutam
accʰāvākaḥ
Sentence: 12
saṃtiṣṭhate
pr̥ṣṭhyaḥ
ṣaḍahas
\
Verse: 252
Sentence: 1
ahīnasaṃtatiṃ
karoti
atʰa
vasatīvarīḥ
parihr̥tya
payām̐si
viśiṣyopavasanti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.