TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 406
Previous part

Paragraph: 5 
Verse: 250 
Sentence: 9    tāsām uktā mīmām̐sā
   
svayamr̥tuyājam evaitad ahar bʰavati
Sentence: 10    
naitad ahar anyo'nyasyartuyājaṃ yajanti
   
sa yatrāha \ <adʰvaryū yajatam> iti tad adʰvaryū jagʰanena havirdʰāne upaviśya svayamr̥tuyājaṃ yajatas \ <ye3 yajāmahe> <aśvinādʰvaryū ādʰvaryavāt> \ <r̥tunā somaṃ pibatām> <arvāñcam adya yayyaṃ nr̥vāhaṇam> \ <ratʰaṃ yuñjātʰām iha vāṃ vimocanam /> <pr̥ṅktaṃ havīm̐ṣi madʰunā hi kaṃ gatam> <atʰā somaṃ pibataṃ vājinīvasū> <r̥tunā somaṃ pibatām> \ <vau3ṣat> \ iti
Sentence: 15    
sa yatrāha <gr̥hapate yaja> \ iti tad gr̥hapatir jagʰanena gārhapatyam upaviśya svayamr̥tuyājaṃ yajati <ye3 yajāmahe> <agniṃ gr̥hapatiṃ gārhapatyāt> <sugr̥hapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ> <sugr̥hapatis tvam ebʰiḥ sunvadbʰir yajamānaiḥ syās> \ <agnir {F gr̥hapatir}* {BI gr̥patir} gārhapatyāt> \ <r̥tunā somaṃ pibatu> <joṣy agne samidʰaṃ joṣy āhutim> \ <joṣi brahma janyaṃ joṣi suṣṭutim /> <viśvebʰir viśvām̐ r̥tunā vaso mahas> \ <uśan devām̐ uśataḥ pāyayā havis> \ <r̥tunā somaṃ pibatū> <vau3ṣat> \ iti
Sentence: 15Fn262       
{FN emended. Ed: gr̥patir. }

Verse: 251 
Sentence: 6    
sāṃvāśinam etad ahar bʰavati \
Sentence: 7    
uttarato vatsān dʰārayanti dakṣiṇato mātr̥̄s \
   
māhendrasya stotre 'ntareṇa sadohavirdʰāne saṃvāśya vatsān mātr̥bʰiḥ sam̐sr̥janti
Sentence: 9    
badʰnanti vatsān
   
utsr̥janti mātr̥̄s \
   
māhendrasya stotram upākaroti
   
atʰāparāhṇa uktʰyaparyāyeṣu śilpāni kriyante
Sentence: 10    
pāruccʰepīr hotā śam̐sati
Sentence: 11    
vālakʰilyā maitrāvaruṇo viharati
   
vr̥ṣākapiṃ brāhmaṇāccʰam̐sī śam̐saty evayāmarutam accʰāvākaḥ
Sentence: 12    
saṃtiṣṭhate pr̥ṣṭhyaḥ ṣaḍahas \

Verse: 252 
Sentence: 1    
ahīnasaṃtatiṃ karoti
   
atʰa vasatīvarīḥ parihr̥tya payām̐si viśiṣyopavasanti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.