TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 407
Previous part

Paragraph: 6 
Verse: 252 
Sentence: 3    atʰa śvo bʰūte caturvim̐śaṃ cʰandomam upayanti br̥hatsāmānam
   
atʰa śvo bʰūte catuścatvārim̐śaṃ cʰandomam upayanti ratʰaṃtarasāmānam
Sentence: 4    
atʰa śvo bʰūte 'ṣṭācatvārim̐śaṃ cʰandomam upayanti br̥hatsāmānam
Sentence: 5    
atʰa śvo bʰūte caturvim̐śamagniṣṭomam upayanti ratʰaṃtarasāmānam
Sentence: 6    
avivākyam etad ahar bʰavati
Sentence: 7    
naitad ahar anyo'nyasmā upahatāya vyāhus \
   
gātʰayā nārāśam̐syā vibrūyād iti
Sentence: 8    
tad u āhus \ <na vai yajñaḥ saṃtiṣṭhate yan na vibrūyāt> \ iti
Sentence: 9    
<vibrūyāt> \ iti vai no brāhmaṇaṃ bʰavati
Sentence: 10    
naitad ādriyeta
   
nādriyeteti stʰitis \
   
ananuṣṭubʰam etad ahar bʰavati
Sentence: 11    
nānuṣṭubʰo 'dʰīyate
   
te ced anuṣṭubʰa uddʰarerann adʰvaryur anuṣṭubʰa uddʰaret \
Sentence: 12    
<amūr upa sūrye> <yābʰir sūryaḥ saha /> <tā no hinvatv adʰvaram> ity etayā sauryā gāyatryā vasatīvarīr gr̥hṇīyāt \

Verse: 253 
Sentence: 1    
<hr̥de tvā> <manase tvā> \ ity apoddʰr̥tyaitām anyayā saumyā gāyatryā rājānam upāvaharet \
Sentence: 2    
<viṣṇo tvaṃ no antamas> \ ity apoddʰr̥tyaitām anyayā vaiṣṇavyā gāyatryā rājānam upatiṣṭheta
Sentence: 3    
sa u ced avidvān anuṣṭubʰam abʰivyāharati \ <atyakramiṣam> iti hotre prāha
Sentence: 4    
hotānāptasyāpayitā
Sentence: 5    
hotāsya tad akṣarair apivayati
   
sa u cen manyetāmitakāmo aham asmi yad r̥ṅmayaṃ vede yajurmayam eva tat \
Sentence: 7    
yāv evākṣaryau vedau tau saṃpādayetām iti naitad ādriyeta
Sentence: 8    
nādriyeteti stʰitiḥ
   
saṃtiṣṭhata eṣa caturvim̐śo 'gniṣṭomo ratʰaṃtarasāmā //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.