TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 407
Paragraph: 6
Verse: 252
Sentence: 3
atʰa
śvo
bʰūte
caturvim̐śaṃ
cʰandomam
upayanti
br̥hatsāmānam
atʰa
śvo
bʰūte
catuścatvārim̐śaṃ
cʰandomam
upayanti
ratʰaṃtarasāmānam
Sentence: 4
atʰa
śvo
bʰūte
'ṣṭācatvārim̐śaṃ
cʰandomam
upayanti
br̥hatsāmānam
Sentence: 5
atʰa
śvo
bʰūte
caturvim̐śamagniṣṭomam
upayanti
ratʰaṃtarasāmānam
Sentence: 6
avivākyam
etad
ahar
bʰavati
Sentence: 7
naitad
ahar
anyo'nyasmā
upahatāya
vyāhus
\
gātʰayā
vā
nārāśam̐syā
vā
vibrūyād
iti
Sentence: 8
tad
u
vā
āhus
\
<na
vai
yajñaḥ
saṃtiṣṭhate
yan
na
vibrūyāt>
\
iti
Sentence: 9
<vibrūyāt>
\
iti
vai
no
brāhmaṇaṃ
bʰavati
Sentence: 10
naitad
ādriyeta
nādriyeteti
stʰitis
\
ananuṣṭubʰam
etad
ahar
bʰavati
Sentence: 11
nānuṣṭubʰo
'dʰīyate
te
ced
anuṣṭubʰa
uddʰarerann
adʰvaryur
anuṣṭubʰa
uddʰaret
\
Sentence: 12
<amūr
yā
upa
sūrye>
<yābʰir
vā
sūryaḥ
saha
/>
<tā
no
hinvatv
adʰvaram>
ity
etayā
sauryā
gāyatryā
vasatīvarīr
gr̥hṇīyāt
\
Verse: 253
Sentence: 1
<hr̥de
tvā>
<manase
tvā>
\
ity
apoddʰr̥tyaitām
anyayā
saumyā
gāyatryā
rājānam
upāvaharet
\
Sentence: 2
<viṣṇo
tvaṃ
no
antamas>
\
ity
apoddʰr̥tyaitām
anyayā
vaiṣṇavyā
gāyatryā
rājānam
upatiṣṭheta
Sentence: 3
sa
u
ced
avidvān
anuṣṭubʰam
abʰivyāharati
\
<atyakramiṣam>
iti
hotre
prāha
Sentence: 4
hotānāptasyāpayitā
Sentence: 5
hotāsya
tad
akṣarair
apivayati
sa
u
cen
manyetāmitakāmo
vā
aham
asmi
yad
r̥ṅmayaṃ
vede
yajurmayam
eva
tat
\
Sentence: 7
yāv
evākṣaryau
vedau
tau
saṃpādayetām
iti
naitad
ādriyeta
Sentence: 8
nādriyeteti
stʰitiḥ
saṃtiṣṭhata
eṣa
caturvim̐śo
'gniṣṭomo
ratʰaṃtarasāmā
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.