TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 408
Previous part

Paragraph: 7 
Verse: 253 
Sentence: 10    tasmin sam̐stʰite samiddʰārā yanti \
   
āhr̥tya samidʰa āgnīdʰrīye saṃnyasyanti

Verse: 254 
Sentence: 1    
teṣu samanvārabdʰeṣv āhavanīye sruvāhutiṃ juhoti <prajāpataye svāhā> \ iti manasā \
Sentence: 2    
atʰa sadaḥ prasarpanti tūṣṇīm̐stomāya
Sentence: 3    
saṃprasr̥ptān viditvādʰvaryur manasaiva prāṅ drutvā manasemāṃ pātraṃ kr̥tvā manasānyaṃ grahaṃ prajāpataye gr̥hṇāti \ <upayāmagr̥hīto 'si prajāpataye tvā juṣṭaṃ gr̥hṇāmi> \ iti
Sentence: 5    
<yad idaṃ kiṃ ca tat> \ iti manasā parimr̥jya sādayati \ <eṣa te yoniḥ prajāpataye tvā> \ iti \
Sentence: 6    
atʰāpa upaspr̥śya barhiṣī ādāya vācaṃyamaḥ pratyaṅ drutvā manasaiva stotram upākaroti
Sentence: 8    
manasā prasauti
   
manasā prastauti
Sentence: 9    
manasodgāyati
   
manasā pratiharati
   
manasā hotre \ <eṣottamā> \ iti prāhus \
Sentence: 10    
manasā hotāhvayate
   
manasādʰvaryuḥ pratyāhvayate
   
manasā śam̐sati
Sentence: 11    
manasā pratigr̥ṇāti
   
yadaitasya mānasasya śastrasya pāram ety atʰa hotoccaiś caturhotr̥̄n vyācaṣṭe
Sentence: 12    
tasmā adʰvaryuḥ pratigr̥ṇāti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.