TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 408
Paragraph: 7
Verse: 253
Sentence: 10
tasmin
sam̐stʰite
samiddʰārā
yanti
\
āhr̥tya
samidʰa
āgnīdʰrīye
saṃnyasyanti
Verse: 254
Sentence: 1
teṣu
samanvārabdʰeṣv
āhavanīye
sruvāhutiṃ
juhoti
<prajāpataye
svāhā>
\
iti
manasā
\
Sentence: 2
atʰa
sadaḥ
prasarpanti
tūṣṇīm̐stomāya
Sentence: 3
saṃprasr̥ptān
viditvādʰvaryur
manasaiva
prāṅ
drutvā
manasemāṃ
pātraṃ
kr̥tvā
manasānyaṃ
grahaṃ
prajāpataye
gr̥hṇāti
\
<upayāmagr̥hīto
'si
prajāpataye
tvā
juṣṭaṃ
gr̥hṇāmi>
\
iti
Sentence: 5
<yad
idaṃ
kiṃ
ca
tat>
\
iti
manasā
parimr̥jya
sādayati
\
<eṣa
te
yoniḥ
prajāpataye
tvā>
\
iti
\
Sentence: 6
atʰāpa
upaspr̥śya
barhiṣī
ādāya
vācaṃyamaḥ
pratyaṅ
drutvā
manasaiva
stotram
upākaroti
Sentence: 8
manasā
prasauti
manasā
prastauti
Sentence: 9
manasodgāyati
manasā
pratiharati
manasā
hotre
\
<eṣottamā>
\
iti
prāhus
\
Sentence: 10
manasā
hotāhvayate
manasādʰvaryuḥ
pratyāhvayate
manasā
śam̐sati
Sentence: 11
manasā
pratigr̥ṇāti
yadaitasya
mānasasya
śastrasya
pāram
ety
atʰa
hotoccaiś
caturhotr̥̄n
vyācaṣṭe
Sentence: 12
tasmā
adʰvaryuḥ
pratigr̥ṇāti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.