TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 431
Paragraph: 30
Verse: 276
Sentence: 7
atʰāto
munyayanam
ity
ācakṣate
śramaṇaḥ
kʰārīvivadʰī
sarasvatyai
jagʰanyodake
'gnaye
vratapataye
puroḍāśam
aṣṭākapālaṃ
nirvapati
Sentence: 9
sā
prasiddʰeṣṭiḥ
saṃtiṣṭhate
\
atʰaitām̐
savaneṣṭiṃ
nirvapaty
āgneyam
aṣṭākapālam
aindram
ekādaśakapālaṃ
vaiśvadevaṃ
dvādaśakapālam
iti
Sentence: 11
tayā
samastayā
vā
vihr̥tayā
vā
pratipadyate
\
aharahaḥ
śamyānyāseśamyānyāse
yajamāna
ākrośann
ajyānim
iccʰamāno
yadainaṃ
pratirādʰnuvanti
yadā
vāsyaitaṃ
kʰārīvivadʰam
āccʰindanty
atʰaikam
uttʰānaṃ
plākṣe
vā
prasravaṇe
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.