TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 431
Previous part

Paragraph: 30 
Verse: 276 
Sentence: 7    atʰāto munyayanam ity ācakṣate
   
śramaṇaḥ kʰārīvivadʰī sarasvatyai jagʰanyodake 'gnaye vratapataye puroḍāśam aṣṭākapālaṃ nirvapati
Sentence: 9    
prasiddʰeṣṭiḥ saṃtiṣṭhate \
   
atʰaitām̐ savaneṣṭiṃ nirvapaty āgneyam aṣṭākapālam aindram ekādaśakapālaṃ vaiśvadevaṃ dvādaśakapālam iti
Sentence: 11    
tayā samastayā vihr̥tayā pratipadyate \
   
aharahaḥ śamyānyāseśamyānyāse yajamāna ākrośann ajyānim iccʰamāno yadainaṃ pratirādʰnuvanti yadā vāsyaitaṃ kʰārīvivadʰam āccʰindanty atʰaikam uttʰānaṃ plākṣe prasravaṇe //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.