TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 430
Paragraph: 29
Verse: 275
Sentence: 5
prajātikāmo
vā
vyāvr̥tkāmo
vā
paśukāmo
vā
vāco
vāntaṃ
parijigām̐san
pañcarātrāya
dīkṣate
Sentence: 6
tasyāparimitā
dīkṣā
dvādaśopasadas
Sentence: 7
tasyāhāni
trivr̥d
agniṣṭomaḥ
pañcadaśa
uktʰyaḥ
saptadaśa
uktʰyaḥ
pañcavim̐śo
'gniṣṭomo
mahāvratavān
viśvajit
sarvapr̥ṣṭho
'tirātraḥ
Sentence: 9
sārasvatenāyanenaiṣyanto
dvayīr
gā
upakalpayanta
r̥ṣabʰaikādaśā
anyā
r̥ṣabʰaikaśatā
anyās
Sentence: 10
teṣām
āśvattʰī
havirdʰānaṃ
cāgnīdʰraṃ
ca
bʰavatas
Sentence: 11
tad
dʰi
suvargyam
\
cakrīvatī
bʰavatas
\
Sentence: 12
ulūkʰalabudʰna
eṣāṃ
yūpo
bʰavati
te
sarasvatyai
jagʰanyodake
dīkṣante
Sentence: 13
teṣām
ayam
eva
trivr̥d
agniṣṭomaḥ
saṃtiṣṭhate
tasmin
sam̐stʰite
'bʰi
yūpaṃ
vahanty
abʰi
dʰiṣṇiyān
haranty
agniṣṭhe
'nasi
samavaśamayante
yad
eṣām̐
samavaśamayitavyaṃ
bʰavati
Verse: 276
Sentence: 1
te
'nenaiva
pr̥ṣṭhyena
ṣaḍahena
pratipadyante
\
Sentence: 2
aharahaḥ
śamyānyāseśamyānyāse
yajamānā
ākrośanto
'jyānim
iccʰamānā
yadā
daśa
śataṃ
kurvanty
atʰaikam
uttʰānam
\
Sentence: 4
yadā
śatam̐
sahasraṃ
kurvanty
atʰaikam
uttʰānam
\
Sentence: 5
yadaiṣāṃ
pramīyeta
yadā
vā
jiyerann
atʰaikam
uttʰānaṃ
plākṣe
vā
prasravaṇe
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.