TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 430
Previous part

Paragraph: 29 
Verse: 275 
Sentence: 5    prajātikāmo vyāvr̥tkāmo paśukāmo vāco vāntaṃ parijigām̐san pañcarātrāya dīkṣate
Sentence: 6    
tasyāparimitā dīkṣā dvādaśopasadas
Sentence: 7    
tasyāhāni trivr̥d agniṣṭomaḥ pañcadaśa uktʰyaḥ saptadaśa uktʰyaḥ pañcavim̐śo 'gniṣṭomo mahāvratavān viśvajit sarvapr̥ṣṭho 'tirātraḥ
Sentence: 9    
sārasvatenāyanenaiṣyanto dvayīr upakalpayanta r̥ṣabʰaikādaśā anyā r̥ṣabʰaikaśatā anyās
Sentence: 10    
teṣām āśvattʰī havirdʰānaṃ cāgnīdʰraṃ ca bʰavatas
Sentence: 11    
tad dʰi suvargyam \
   
cakrīvatī bʰavatas \
Sentence: 12    
ulūkʰalabudʰna eṣāṃ yūpo bʰavati
   
te sarasvatyai jagʰanyodake dīkṣante
Sentence: 13    
teṣām ayam eva trivr̥d agniṣṭomaḥ saṃtiṣṭhate
   
tasmin sam̐stʰite 'bʰi yūpaṃ vahanty abʰi dʰiṣṇiyān haranty agniṣṭhe 'nasi samavaśamayante yad eṣām̐ samavaśamayitavyaṃ bʰavati

Verse: 276 
Sentence: 1    
te 'nenaiva pr̥ṣṭhyena ṣaḍahena pratipadyante \
Sentence: 2    
aharahaḥ śamyānyāseśamyānyāse yajamānā ākrośanto 'jyānim iccʰamānā yadā daśa śataṃ kurvanty atʰaikam uttʰānam \
Sentence: 4    
yadā śatam̐ sahasraṃ kurvanty atʰaikam uttʰānam \
Sentence: 5    
yadaiṣāṃ pramīyeta yadā jiyerann atʰaikam uttʰānaṃ plākṣe prasravaṇe //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.